________________
-
-
શ્રી સંયતાધ્યયન-૧૮ ભવની સ્થિતિ છે તે તમે તપને તપ ! હે રાજન ! તે મરનાર વ્યક્તિએ જે શુભ કે અશુભ કર્મ કરેલ હોય તે તેની સાથે ભવાંતરમાં જાય છે, પરંતુ ધન વિ. સાથે લઈને કઈ જીવ પરલોકમાં જતો નથી. જે શુભાશુભ કર્મ જ સાથે જનાર છે, તે શુભકર્મ હેતુરૂપ તપ-સંચમને જ તમે माय! ( ११ थी १७, ५५० श्री ५५६) ।
सोउण तस्स सों धम्म, अणगारस्स अंतिए । महया संवेगनिव्वे, समावण्णो नराहिवो ॥१८॥ संजओ चइ रज्ज, णिक्खंतो जिणसासणे । गद्दभालिस्स भगवओ, अणगारस्स अंतिए ॥१९॥ चिच्चा रटं पवइए, खत्तिए परिभासई । जहा ते दीसइ रूब, पसन्न ते तहा मणो ॥२०॥ कि नामे ? किं गोत्ते ?, कस्सट्ठाए व माहणे?। कहं पडिअरसी बुद्धे?, कहं विणीएत्ति वुच्चसी? ॥२१॥
॥चतुभिःकलापकम् ॥ श्रुत्वा तस्य स धर्म, अनगारस्यान्तिके । महत् संवेगनिर्वेद', समापन्नो नराधिपः ॥१८॥ संजयस्त्यक्त्वा राज्य, निष्क्रान्तः जिनशासने । गईभालेभगवतोऽनगारस्याऽन्तिके ॥१९॥ त्यक्त्वा राष्ट्र प्रव्रजित:, क्षत्रियः परिभाषते । यथा ते दृश्यते रूप, प्रसन्न ते तथा मनः ॥२०॥ किं नामा ? किं गोत्रः१, कस्मै अर्थाय वा माहनः ? कथं प्रतिचरसि बुद्धान् ?, कथं विनीत इत्युच्यसे ? ।।२१।।
॥ चतुर्भिःकलापकम् ।।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org