SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ શ્રી સંયતાધ્યયન-૧૮ निहरंति मय पुत्ता, पिअर परमक्खिा । पिअरोऽवि तहापुत्ते, बंधू राय तव चरे ॥१५॥ तओ तेणज्जिए दव्वे, दारे अ परिरक्खिए । कीलंतन्ने नरा रायं, हट्टतुट्ठा अलंकिआ ॥१६॥ तेणावि जंकय कम, सुह वा जइ वाऽसुह । कम्मुणा तेण संजुत्तो, गच्छइ उ परं भव ॥१७॥ ॥ सप्तभिःकुलकम् ॥ अभय पार्थिव ! तव, अभयदाता भव च । अनित्ये जीवलोके, किं हिंसायां प्रसजसि ? ॥११॥ सदा सर्व परित्यज्य, गन्तव्यमवशस्य ते । अनित्ये जीवलोके, किं राज्ये प्रसज्जसि ? ॥१२॥ जीवितं चैव रूप च, विद्युत्सम्पातचञ्चलम् । यत्र त्वं मुह्यसि राजन् !, प्रेत्यार्थ नावबुध्यते ॥१३॥ दाराश्च सुताश्चैव, मित्राणि च तथा बान्धवाः । जीवंतमनुजीवन्ति, मृत नानुव्रजन्त्यपि ॥१४॥ निहरन्ति मृत पुत्राः, पितर परमदुःखिताः । पितरोऽपि तथा पुत्रान् , बन्धून् राजंस्तपश्चरेः ।।१५।। तत्तस् तेनाऽर्जिते द्रव्ये, दारांश्च परिरक्षितान् । क्रीडन्त्यन्ये नरा राजन् !, हृष्टतुष्टा अलंकृताः ॥१६॥ तेनाऽपि यत्कृत, शुभं वा यदि वा अशुभम् । कर्मणा तेन संयुक्तः, गच्छति तु परंभवम् ॥१७॥ ॥ सप्तभिःकुलकम् ॥ અથ–રાજાની આ પ્રાર્થના સાંભળીને મુનિરાજે કહ્યું કે-હે રાજન્ ! મારા તરફથી તને અભયદાન છે. તને Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.005335
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1976
Total Pages336
LanguageGujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy