________________
[६]
श्री उत्तराध्ययन सूत्रार्थ
अनाश्रवाः स्थूलवचसः कुशीलाः मृदुमपि चण्ड' प्रकुर्वन्ति शिष्याः । चित्तानुगा लघु दाक्ष्योपपेताः, प्रसाद येयुः ते हु दुराशयमपि | १३ |
ગુરુવચનને નહીં માનનારા, વિચાર્યા વગર ખેલનારા સ્વચ્છાચારી શિષ્યા, શાન્ત ગુરુને કાપવાળા બનાવે છે. ગુરુની આજ્ઞામાં રહેલા ગુરુની સમાધિને ચાહનારા હાઈચતુર હાઈ વિલંબ વગર કાર્ય કરનારા શિષ્યાએ કાપવાળા गुरुने पशु प्रसन्न-शान्त ४२वा लेहये. (१3)
नापुट्ठो वागरे किंचि, पुट्ठो वा नालियां वए। कोहं असचं कुव्विज्जा, धारिज्जा पियमप्पियं ॥ १४ ॥ नाष्टी व्यागृणीयात् किंचित् पृष्टोवा नालीक' वदेत् । क्रोधम् असत्य कुर्वीत, धारयेत प्रियमप्रियम् ॥ १४ ॥
ગુરુના પૂછ્યા સીવાય કાંઈ ખેલે નહીં. ગુરુ પૂછે તે જૂઠ્ઠું બેલે નહીં, પેદા થયેલ ક્રધને દબાવી દેવા જોઇએ. નિંદા કે स्तुतिवाणा वयनभां राग-द्वेष न वो हमे. (१४)
अप्पा चैव दमेयचो, अप्पा हु खलु दुद्दमो । अप्पा दन्तो सही होइ, अस्सि लोए पस्त्थ य ॥ १५ ॥
आत्मा एव दमितव्यः आत्मा हुं खलु दुर्दमः । आत्मा दान्तः सुखी भवति, अस्मिन् लोके परत्र च ||१२||
આત્માના-મનના રાગ-દ્વેષના ત્યાગપૂર્વક વિજય કરવા भेडो प्रेम आत्मविश्य हुण्डरछे, मनोविक्रेता, परसोउमां सुभी थाय छे. (१५)
मां,
वर मे अप्पा दंता, संजमेण तवेण य । माह' परेहिं दम्मं तो, बंधणेहिं वहेहि य ||१६||
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org