SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ - - - ૨૨૮ શ્રી ઉત્તરાધ્યયનસૂત્ર સાથે समाधिस्थानानि प्रज्ञप्तानि, यानि भिक्षुः श्रुत्वा निशम्य संयमबहुलः संवरबहुलः समाधिबहुलः गुप्तः गुप्तेन्द्रियः गुप्तब्रह्मचारी सदा अप्रमत्तः विहरेत् ॥ ३ ॥ અથ-હે જબૂ! સ્થવિર ભગવંતે બ્રહ્મચર્યના આ દશ સમાધિસ્થાને પ્રરૂપેલાં છે. જે સ્થાનો સાધુ સાંભળી, હૃદયમાં ધારી, સંયમબહુલ, સંવરબહુલ, સમાધિબહુલ, ગુપ્ત, ગુસ્સેન્દ્રિય, ગુપ્ત બ્રહ્મચારી અને સદા અપ્રમત્ત सनी भाक्षमागविडारी मने! (3-४६१) जहा विवित्ताई सयणासणाई सेविज्जा से निग्गंथे। नोइत्थी पसुपंडगसत्ताई सयणासणाई सेविता हवइ, से निग्गंथे। तकहमिति चे आयरियाह-निग्गंथस्स खलु इत्थी पसुपंडग संसत्ताई सयणासणाई सेवमाणरस बंभयारीस्स बंभधरे संका वा कंखा वा वितिगिच्छा वा समुप्पजिज्जा, भेय वा लभेज्जा, उम्माय वा पाउणिज्जा, दीहकालिय वा रोगायंक हवेज्जा, केवलिपण्णत्ताओ वा धम्माओ भंसेज्जा, तम्हा नो इत्थीपसुपंडग संसत्ताई सयणासणाई सेविता हवइ से निग्गंथे ॥४॥ तद्यथा-विविक्तानि शयनासनानि सेवेत स निर्ग्रन्थः । नो स्त्रीपशुपण्डकसंसक्तानि शयनासनानि सेविता भवति, स निग्रन्थः। तत्कथमिति चेदाचार्य आह-निर्ग्रन्थस्य खलु स्त्रीपशुपण्डकसंसक्तानि शयनासनानि सेवमानस्य ब्रह्मचारिणो ब्रह्मचर्य शङ्का वा काङ्क्षा वा विचिकित्सा वा समुत्पद्येत भेद वा लभेत, उन्माद वा प्राप्नुयात् , दीर्घकालिक वा रोगातकं भवेत्, केवलिप्रज्ञप्ताद वा धर्माद Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.005335
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1976
Total Pages336
LanguageGujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy