________________
૧૮૪
શ્રી ઉત્તરાધ્યયનસૂત્ર સાથે चिच्चा दुपय' च चउप्पयं च,
वित्त गिह धण धन्न च सव्व। सकम्मप्पबीओ अवसो पयाइ,
पर भव सुन्दरं पावर्ग वा ॥२४॥ त्यक्त्वा द्विपदं च चतुष्पद च,
क्षेत्रं गृहं धन धान्य च सर्वम् । स्वकर्मात्मद्वितीयः अवशो प्रयाति, .
पर भव सुन्दर पापक वा ॥२४॥ અથ–સ્ત્રી વિ. બે પગવાળાને, ચાર પગવાળા હાથી वि.ने, क्षेत्रने, घरने, धनने, धान्यने-मेम सजायने છોડીને, કપરાધીન બનેલો સ્વકર્માનુસાર સ્વર્ગ વિ. સુંદર પરલેકમાં અથવા નરક વિ. ખરાબ પરલોકમાં જીવ એકલો जय छे. (२४-४०८) त इक्कग तुच्छ शरीरंग से,
चिईगय दहिअ उ पावगेण । भज्जा य पुत्तोवि अ नायओ वा,
दायारमन्न अणुसंकमति ॥२५॥ तदेकक तुच्छशरीरक तस्य,
चितिगत दग्ध्वा तु पाबकेन । भार्या च पुत्रोऽपि च ज्ञातायश्च,
दातारमन्यमनुसंक्रामति ॥ २५ ॥ અથ–તે મરનારે છોડેલા એકલા નિર્જીવ શરીરનેशमने यितामा राभी, मसिथी पाणीने, स्त्री, पुत्र,
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org