________________
श्री हरिशीयाध्ययन-१२
सोवागकुलसंभूओ, गुणुत्तरधरो मुणी । हरिएसबलो नाम, आसी भिक्खू जिइंदिओ ॥१॥ श्वपाककुलसंभूतो, गुणोत्तरधरो मुनिः । हरिकेशबलो नाम, आसीद् भिक्षुर्जितेन्द्रियः ॥१॥
અર્થ-ચંડાલ વંશમાં ઉત્પન્ન થયેલ, ઉત્કૃષ્ટ જ્ઞાન વિ. ગુણોને ધારણ કરનાર અને જિતેન્દ્રિય, હરિકેશબેલ नाभाना साधु उता. (१-33८)
हरिएसणभासाए, उच्चारे समिईसु अ । जओ आयाण णिक्खेवे, संजओ सुसमाहिओ ॥२॥ मणगुत्तो वयगुत्तो, कायगुत्तो जिइंदिओ । मिक्वट्ठा बंभइज्जम्मि, जन्नवाडमुवडिओ ॥३॥ युग्मम् ।। ईथैषणाभाषोच्चारसमितिषु च । यत आदाननिक्षेपे, संयतः सुसमाहितः ॥२॥ मनोगुप्तो वचौगुप्तः, कायगुप्तो जितेन्द्रियः ।। भिक्षार्थ ब्रह्मज्ये, यज्ञपाट उपस्थितः ॥३॥ युग्मम् ॥
અથ–સમ્યક્ પ્રવૃત્તિરૂપ ઈર્યા-ભાષા-એષણ
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org