________________
१३४
શ્રી ઉત્તરાધ્યયનસૂત્ર સાથે सत्यत २स पटता वरने।, (७) क्षमावाणी, अने. (८) સત્ય વચનમાં આસક્ત. આ આઠ ગુણવાળે શિક્ષાશીલ वाय छे. (४+ ५, 3२८ + 33०) अह चउद्दसहिं ठाणेहिं, वट्टमाणो उ संजए । अविणीए वुचइ सो उ, निव्याण च न गच्छइ ॥६॥ अभिक्षण कोही भवइ, पबंध च पकुवइ । मित्तिज्जमाणो वमइ, सु लघृण मज्जइ ॥७॥ अवि पावपरिक्खेवी, अवि मित्तेसु कुप्पइ । सुप्पियस्सावि मित्तस्स, रहे भासइ पावग ॥८॥ पइण्णवाई. दुहिले, थद्धे लुद्धे अनिग्गहे । असंविभागी अवियत्ते, अविणीएत्ति वुच्चई ॥९॥
-चतुर्भिःकलापकम् ॥ अथ चतुर्दशसु स्थानेषु, वर्तमानस्तु संयतः । अविनीत उच्यते स तु, निर्वाण च न गच्छति ॥ ६ ॥ अभीक्ष्ण क्रोधी भवति, प्रबन्ध' च प्रकरोति । मित्रायमाणो वमति, श्रुत लब्ध्वा माद्यति ॥ ७ ॥ अपि पापपरिक्षेपी, अपि मित्रेभ्यः कुप्यति । सुप्रियस्यापि मित्रस्य, रहसि भाषते पापकम् ॥ ८ ॥ प्रतिज्ञावादी द्रुहिलः, स्तब्धः लुब्धः अनिग्रहः । असंविभागी अप्रीतिकः, अविनीत इत्युच्यते ।। ९ ॥
-चतुर्भिः कलापकम ।। અથ–હવે પછી કહેવાતા ચૌદ સ્થાનમાં વર્તત
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org