________________
શ્રી નેમિપ્રવ્રજ્યાધ્યયન-૨
૧૧૩
हिरण्ण सुवण्ण मणिमोत्तं, कंस दूसच वाहण। कोस व वढावइत्ताण, तओ गच्छसि खत्तिआ ॥४६॥ हिरण्य सुवर्ण मणिमुक्त, कांस्य दुष्यच वाहनम् । कोष च वर्धयित्वा खलु, ततो गच्छ क्षत्रिय ! ॥४६॥
अथ-डे क्षत्रिय ! घ ड़ी घडे सोनु, छन्द्रનીલ વિ. મણિઓ, મોતીઓ, કાંસાના વાસણો વિ. દૃષ્ય વસ્ત્ર વિ, વસ્ત્ર, રથ વિ. વાહનો અને ભંડાર વિ. સઘળાયને qधारीने पछी ने ! (४६-२७२ )
एअमट्ठ निसामित्ता, हेउकारणचोइओ। तओ नमी रायरिसी, देविंद इणमब्बवी ॥४७॥ एतमर्थं निशम्य, हेतुकारणनोदितः । ततो नमि राजर्षिः, देवेन्द्र इदमब्रवीत् ॥१७॥
અર્થ–આ પૂર્વોક્ત બાબત સાંભળી, હેતુ-કારણથી પ્રેરિત થયેલ નમિ રાજર્ષિ શકેન્દ્રને નીચે જણાવેલ જવાબ मापे छ. (४७-२७३) सुवण्णरूप्पस्स उपव्यया भवे, सिआ हु केलाससमा असंखया। नरस्स लुद्धम्स न तेहि किंचि, इच्छा दुआगाससमा अगंतिआ॥४८॥ सुवर्णरूप्यस्य तु पर्वता भवेयुः,
स्यात् हु कैलाससमा असंख्यकाः । नरस्य लुब्धस्य न तः किंचित् ,
इच्छा हु आकाशसमा अनन्तिका ॥४८॥ અથ–સેના-રૂપાના મેરૂપર્વત જેવડા અસંખ્યાતા
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org