________________
र्गध्यानान्युत्तरम् ।। २० ।। नवचतुर्दशपञ्चद्विभेदं यथाक्रमं प्राग् ध्यानात् ।। २१ ।। आलोचनप्रतिक्रमणतदुभयविवेकव्युत्सर्गतपश्छेदपरिहारोपस्थापनानि ।। २२ ।। ज्ञानदशेनचारित्रोपचाराः ।। २३ ।। आचार्योपाध्यायतपस्विशैक्षकग्लानगणकुलसङ्घसाधुसमनोज्ञानाम् ।। २४ ।। वाचनापृच्छनाऽनुप्रेक्षाऽऽम्नायधर्मोपदेशाः ।। २५ । बाह्याऽभ्यन्तरोपध्याः ।। २६ ।। उत्तमसंहननस्यै काग्रचिन्तानिरोधो ध्यानम् ॥ २७ ॥ आ मुहूर्तात् ।। २८ ॥ आर्तरौद्रधर्मशुक्लानि ।। २९ ॥ परे मोक्षहेत् ।। ३० ।। आर्तममनोज्ञानां सम्प्रयोगे तद्विप्रयोगाय स्मृतिसमन्वाहारः ॥ ३१ ॥ वेदनायाश्च ॥ ३२ ॥ विपरीतं मनोज्ञानाम् ।। ३३ ।। निदानं च ॥ ३४ ॥ तदविरतदेशविरतप्रमत्तसंयतानाम् ।। ३५ ।। हिंसाऽनृतस्तेयविषयसंरक्षणेभ्या रौद्रमविरत-देशविरतयोः ।। ३६ ॥ आज्ञाऽपायबिपाकसंस्थानविचयाय धर्म(H)मप्रमत्तसंयतस्य ॥ ३७ ।। उपशान्तक्षीणकषाययोश्च ।। ३८ ।। शुक्ले चाये (पूर्वविदः) ॥ ३९ ।। परे केवलिनः ॥ ४० ।। पृथक्त्वैकत्ववितर्कसूक्ष्मक्रियाऽप्रतिपातिव्युपरतक्रियाऽनिवृत्तीनि ।। ४१ ।। तत् त्र्येककाययोगायोगानाम् ।। ४२ ॥ एकाश्रये सवितर्के पूर्वे ॥ ४३ ।। अविचारं द्वितीयम् ॥ ४४ ॥ वितर्कः श्रुतम् ।। ४५ ।। विचारोऽर्थव्यञ्जनयोगसङ्क्रान्तिः ।। ४६ ।। सम्यग्दृष्टिश्रावकविरतानन्तवियोजकदर्शनमोहक्षपकापशमकापशान्तमाहक्षपकक्षीगमोहजिनाः क्रमशोऽसंख्येय गुणनिर्जराः ॥ ४७ ।। पुलाकलकुशकुशीलनिर्ग्रन्थस्रातका निर्ग्रन्थाः ॥ ४८ ।। संयमश्रुतप्रतिसेवनातीर्थलिङ्गलेश्योपपातस्थानविकल्पतः साध्याः ।। ४९ ।। इति नवमोऽध्यायः ।। ९ ।।
अध्याय १० मो ॥१० ।। मोहक्षयाद् ज्ञानदर्शनावरणान्तरायक्षयाच केवलम् ।। १ ॥ बन्धहेत्वभावनिर्जराभ्याम् ।। २ ।। कृत्स्नकर्मक्षयो माक्षः ।। ३ ॥ औपशमिकादिभव्यत्वाभावाच्चान्यत्र केवलसम्यक्त्वज्ञानदर्शनसिद्धत्वेभ्यः ।। ४ ॥ तदनन्तरमूर्ध्व गच्छत्यालाकान्तात् ।। ५ ।। पूर्वप्रयोगादसङ्गत्वाद् वन्धच्छेदात् तथागतिपरिणामाच तद्गतिः ।। ६ । क्षेत्रकालगतिलिङ्गतीर्थचारित्रप्रत्येकबुद्धबोधितज्ञानावगाहनान्तर संख्याऽल्पबहुत्वतः साध्याः ।। ७ ।। इति दशमोऽध्यायः ।। १० ।।
Jain Educationa international
For Personal and Private Use Only
www.jainelibrary.org