________________
२४४
यावद्यदर्शनम् || ४ || दुःखमेव वा ॥ ५ ॥ मैत्री - प्रमोद - कारुण्य- माध्यस्थ्यानि सच्च-गुणाधिक-क्लिश्यमाना - विनेयेषु || ६ || जगत्कायस्वभावौ च संवेगवैराग्यार्थम् ॥ ७ ॥ प्रमत्तयेोगात् प्राणव्यपरोपणं हिंसा ॥ ८ ॥ असदभिधानमनृतम् ॥ ९ ॥ अदत्तादान ं स्तेयम् ॥ १० ॥ मैथुनमब्रह्म ॥ ११ ॥ मूर्छा परिग्रहः ॥ १२ ॥ निःशल्यो व्रती ॥ १३ ॥ अगार्थनगारच ॥ १४ ॥ अणुव्रतोऽगारी ॥ १५ ॥ दिग्देशानर्थदण्डविरतिसामायिकपौषधापवासेोपभेोगपरिभोगातिथि संविभागव्रत सम्पन्नश्च ॥ ॥ १६ ॥ मारणान्तिकीं संलेखनां जाषिता ॥ १७ ॥ शङ्काssकाङ्क्षाविचिकित्साsन्यदृष्टिप्रशंसासंस्तवाः सम्यग्दृष्टेरतिचाराः || १८ || व्रतशीलेषु पञ्च पञ्च यथाक्रमम् ॥ १९ ॥ बन्धवधच्छ विच्छेदातिभारारोपणान्नपाननिरोधाः || २९ ॥ मिथ्यापदेश रहस्याभाख्यानकूटलेख क्रियान्यासापहार साकार मन्त्रभेदाः ॥ २१ ॥ स्तेन प्रयोगतदाहृतादानविरुद्धराज्यातिक्रमहीनाधिकमानान्मानप्रतिरूपकव्यवहाराः ॥ २२ ॥ परविवाहकरणेत्वरपरिगृहीताऽपरिगृहीतागमनाऽनङ्गक्रीडातीत्रकामाभिनिवेशाः ॥ २३ ॥ क्षेत्रवास्तु हिरण्यसुवर्णधनधान्यदासीदास कुष्यप्रमाणातिक्रमाः ॥ २४ ॥ ऊर्ध्वाधस्तिर्यग् व्यतिक्रमक्षेत्रवृद्धिस्मृत्यन्तर्धानानि ॥ २५ ॥ आनयनप्रेष्य प्रयोगशब्दरूपानुपात पुद्गलक्षेपाः ॥ २६ ॥ कन्दर्पकौत्कुच्य मौखर्या समीक्ष्याधिकरणोपभोगाधिकत्वानि ॥ २७ ॥ योग दुष्प्रणिधानाऽनादरस्मृत्यनुपस्थापनानि ॥ २८ ॥ अप्रत्यवेक्षिताप्रमार्जितोत्सर्गादान निक्षेप संस्ता रोपक्रमणानादरस्मृत्यनुपस्थापनानि ॥ २९ ॥ सचित्तसम्बद्धसंमिश्राभिषवदुष्पक्काहाराः ॥ ३० ॥ सचित्त निक्षेपपिधानपरव्यपदेशमात्सर्य कालातिक्रमाः ॥ ३१ ॥ जीवितरमरणाशंसा मित्रानुरागसुखानुबन्धनिदान करणानि ॥ ३२ ॥ अनुग्रहार्थं स्वस्यातिसगे दानम् ॥ ३३ ॥ विधिद्रव्यदातृपात्रविशेषात् तद्विशेषः ॥ ३४ ॥ इति सप्तमोऽध्यायः ॥ ७ ॥
अध्याय ८ मो
॥ ८ ॥ मिथ्यादर्शनाविरतिप्रमादकपाययोगा बन्धहेतवः ॥ १ ॥ सकषायत्वाजीवः कर्मणो योग्यान् पुगलानादत्ते ॥ २ ॥ स बन्धः || ३ || प्रकृतिस्थित्यनुभावप्रदेशास्तद्विधयः ॥ ४ ॥ आद्योज्ञानदर्शनावरणवेदनीय मोहनीयायुष्कनामगोत्रान्तरायाः ॥ ५ ॥ पञ्चनवद्वष्टाविंशतिचतुर्द्धिचत्वारिंशद्विपञ्चभेदा यथाक्रमम् ॥ ६ ॥ मत्यादी - नाम् ॥ ७ ॥ चक्षुरचक्षुरविधिकेवलानां निद्रानिद्रानिद्राप्रचलाप्रचलाप्रचलास्त्यानगृद्धिवेदनीयानि च || ८ || सदसद्वेद्ये ॥ ९ ॥ दर्शनचारित्रमोहनीयकपायनेाकषाय वेदनीया
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org