________________
जावजीवाए, सव्वाओ परिग्गहाओ पडिविरया जावज्जीवाए ।
इह खलु पाईणं वा पडीणं वा उदीणं वा दाहिणं वा संतेगइया मणुस्सा भवंति, तं जहा-अपिच्छा अप्पारंभा अप्पपरिग्गहा धम्मिया धम्माणुया धम्मिट्ठा धम्मक्खाई धम्मप्पलोई धम्मपलज्जणा धम्मसमुदायारः धम्मेणं चेव वित्तिं कप्पेमाणा विहरंति सुसीला सुव्वया सुप्पडियाणंदा सुसाहू, एगच्चाओ पाणाइवायाओ पडिविरया जावज्जीवाए, एगच्चाओ अप्पडिविरया । एगच्चाओ मुस्तवायाओ पडिविरया जावज्जीवाए, एगच्चाओ अप्पडिविरया । एगच्चाओ अदिण्णादाणाओ पडिविरया जावजीवाए, एगच्चाओ अप्पडिविरया । एगच्चाओ मेहुणाओ पडिविरया जावजीवाए, एगच्चाओ अप्पडिविरया । अगच्चाओ परिग्गहाओ पडिविरया जावजीवाए, एगच्चाओ अप्पडिविरया ।'
१. सूयम २/२-५८, 53, ७१.
TTIT
-
-
-
-
-
-
-
મહાવીરનું અર્થશાસ્ત્ર : ૧૪૯
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org