SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ સમવાયાંગ સૂત્ર ૧૧૩ નિર્માણ કલા, વાસ્તુ પ્રમાણ, સ્કધાવારनिसा , पास्तुविधि, नमनिवास, षि, मसिया, अश्वशिक्षा, स्तिशिक्षा, धनु, डि२९या४-मणिपाधातुपा-मायुद्ध-४ युद्ध - मुष्टियुद्धयष्टियुद्ध-युद्ध-नियुद्ध-युद्धातियुद्ध, भूत्रખેડ, નાલિકાખેડ-વત ખેડ-ધમખેડ ચમખેડ-પત્ર- છેદન કલા-કંટક છેદન કલા, सवनी विद्या, शकुन३त. ३२, कुक्कुडलक्खणं ३३, मिढयलक्खणं ३४, चक्कलक्खणं ३५, छत्तलक्खणं ३६, दंडलक्खणं ३७, असिलक्खणं ३८, मणिलक्खणं ३९, कागणिलक्खणं ४० चम्मलक्खणं ४१, चंदलक्खणं ४२, मूरचरियं ४३, राहुचरियं ४४, गहचरियं ४५, सोभागकरं ४६, दोभागकरं ४७, विज्जागयं ४८, मंतगयं ४९, रहस्सगयं ५०, सभासं ५१, चारं ५२, पडिचारं ५३, वृहं ५४, पडिवूहं ५५, खंधावारमाणं ५६, नगरमाणं ५७, वत्थुमाणं ५८, खंधावारनिवसं ५९, वत्थुनिवेसं ६०, नगरनिवसं ६१, ईसत्थं ६२, छरुप्पवायं ६३, आससिक्खं ६४, हत्थिसिक्खं ६५, धणुव्वेयं ६६,हिरण्णपागं सुवन्नपागं मणिपागं धातुपागं ६७, बाहुजुद्धं दंडजुद्धं मुट्ठिजुद्धं अट्ठिजुद्धं जुद्धं निजुद्धं जुद्धाइ जुद्धं ६८, सुत्तखेडं नालियाखेडं वट्टखेडं धम्मखेडं चम्मखेडं ६९, पत्तछेउजं कडगच्छेज्जं ७०, सजीवं निज्जीवं ७१, सउणस्यं ७२ । ७७३ समुच्छिम-खहयर- पंचिंदिय-तिरिक्ख- जोणियाणं उक्कोसेणं बावत्तरिं वास- सहस्साई ठिई पण्णत्ता। ७७३ समुभि मेय२ तिर्यय पश्यन्द्रियनी उत्कृष्ट स्थितिमांतर ९०२ वषनी छे. Jain Educationa international For Personal and Private Use Only www.jainelibrary.org
SR No.005308
Book TitleAgam 04 Ang 04 Samvayang Sutra
Original Sutra AuthorN/A
AuthorSumanbai Mahasati, Shobhachad Bharilla
PublisherJinagam Prakashan Samiti
Publication Year1980
Total Pages240
LanguageGujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_samvayang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy