SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ ૧૧૨ તેરમો સમવાય ७६६ बावत्तरि सुवन्नकुमारावास-सय-सहस्सा पण्णत्ता। ७६७ लवणस्स समुदस्स बावत्तरिं नागसाह- स्साओ बाहिरियं वेलं धारंति । ७६८ .समणे भगवं महावीरे बावत्तरि वासाइं सव्वाउयं पालइत्ता सिद्धे जाव-सब दुक्खप्पहाणे। ७६९ थेरेणं अयलभायाबावत्तरि वासाइं सव्वा- उयं पालइत्ता सिद्धे-जाव-सव्वदुक्खप्प हीणे। ७७० अभितरपुक्खरद्धे णं बावत्तरि चंदा पभासिंसु वा ३, बावत्तरि मूरिया तर्विसु वा३। ७७१ एगमेगस्स णं रन्नो चाउरंत-चक्कवाट्टेस्स बावत्तरि पुरवरसाहस्सीओ पण्णत्ताओ। ७७२ बावत्तरि कलाओ पण्णत्ताओ तंजहा लेहं १, गणियं २, रूवं ३, नर्से ४, गीयं ५, वाइयं ६, सरगयं ७, पुक्खरगयं ८, समतालं, ९, जूयं १०, जणवायं ११, पोरेवच्चं १२, अट्ठावयं १३, दगमट्टियं १४, अन्नविही १५, पाण. णिही १६, वत्थावही १७, सयणविही १८, अजं १९, पहेलियं २०, मागहियं २१, गाहं २२, सिलोग २३, गंधजुतिं २४, मधुसित्थं २५, आभरणविही २६. तरुणोपडिकम्म २७, इत्थीलक्खणं २८, परिसलक्खणं २९,हयलक्खणं३०,गयलक्खणं ३१,गोणलक्खणं ७६६ सुप मा हेवानामांतर सा५ आवास છે. જેમાં આડત્રીસ લાખ દક્ષિણમાં અને ચેત્રીસ લાખ ઉત્તરમાં છે. ७१७ ११ समुद्रनी पाहवेताने मातेर १२ નાગદેવ ધારણ કરે છે. ७९८ श्रम भवान् महावीर मात२ पर्नु આયુષ્ય પૂર્ણ કરીને સિદ્ધ યાવત્ સર્વ દુઃખોથી મુક્ત થયા. ७६८ स्थविर मयतमाता माते२ वर्ष नुमायुष्य પૂર્ણ કરીને સિદ્ધ યાવત્ સર્વ દુઃખોથી भुत थया छे. ७७० २सल्यत२ पुराध दीपभा मेांते२ यद्र પ્રકાશ કરતા હd પ્રકાશ કરે છે અને કશે તથા બોતેર સૂર્ય તપતા હતા, તપે છે અને તપશે. ७७१ प्रत्ये: यवताना मात२ १२ श्रेष्ठ नगर हाय छे. ७७२ ४६॥ मातेर प्रा२नी छ–५, गणित, ३५, नाट्य, भात, वाघ, २१२विज्ञान, ४२विज्ञान, तासविज्ञान, धूत, वाताવિજ્ઞાન, સુરક્ષાવિજ્ઞાન, પાસાકીડા, કુંભાદિ ४सा, मन्नविधि, पानविधि, वस्त्रविधि, शयनविधि, छन्६ २यना, प्रबि, भासघि, था-२यना, Ras २यना, 4યુક્તિ, મધુનિકથ, આભરણવિધિ, તરૂણી प्रतिभा, स्त्रीसक्ष, ५३५ सक्ष, यक्षक्षण, सक्ष, गौशुक्षण, ईटसक्षा, મેંઢા લક્ષણ, ચકલક્ષણ છત્રલક્ષણ, દંડ લક્ષણ, અસિલક્ષણ, મણિલક્ષણ, કાકિણી લક્ષણ, ચર્મલક્ષણ, ચંદ્રલક્ષણ, સૂર્યચરિત, २।यरित, यरित, सौभाग्य४२, हो - य४२, विद्याविज्ञान, भत्रविज्ञान, २७त्यविज्ञान,सैन्य विज्ञान,युद्धविधा,प्यूडरयना, પ્રતિબૃહ રચના, સ્કંધાવાર વિજ્ઞાન,નગર Jain Educationa international For Personal and Private Use Only www.jainelibrary.org
SR No.005308
Book TitleAgam 04 Ang 04 Samvayang Sutra
Original Sutra AuthorN/A
AuthorSumanbai Mahasati, Shobhachad Bharilla
PublisherJinagam Prakashan Samiti
Publication Year1980
Total Pages240
LanguageGujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_samvayang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy