________________
श्रीशत्रुजय-गिरिराज-दर्शनम्
सोमे मेडुतवालगोत्रे सा० समरा भार्या गारु पुत्र मेणदकेन स्वपितृश्रेयसे श्रीपद्मप्रभबिंब कारापितं प्रतिष्ठितं मलधारिगच्छे श्रीमतिसागरसू रिभिः ॥
ले० ४८२ बा० देरीनं० ६०९/५/४ पंचतीर्थी ॥ सं० १४७५ वर्षे ज्येष्ट मुदि ७ शुक्रे उसवालज्ञातीय साह धणपाल भार्या पुरदे पुत्र साह खेताकेन निजपितृश्रेयोर्थ श्रीअंचलगच्छे श्रीजयकेशरसू रीणामुपदेशेन श्रीआदिनाथबिंबं कारितं प्रतिष्ठितं च सूरिभिः ॥
ले० ४८३ बा० देरीनं० ६०९/५/५ पंचतीर्थी ॥ सं० १४९४ वर्षे ज्येष्ट सुदि ११ उकेश० सा० पया भार्या.......सर पुन्यार्थ श्रीशंभवनाय प्रति० च श्रीखरतरगच्छे श्रीजिनसू रि०........।
ले० ४८४ बा० देरीनं० ६०९/५/६ पंचतीर्थी ॥ सं० १३८५ फा० सु० भोमे शा० प्रेमचंद............सीह धांधाभ्यां पित्रा मातृ संतान श्रेयसे श्रीआदिनाथबिंबं का० श्रीगुणकरसू रीणामुपदेशेन प्रतिष्ठितं ॥
ले० ४८५ देरीन० २२८/३ पंचतीर्थी ॥ संवत १५१७ वर्षे माघ सुदि ५ गुरौ खदिर.............बाई जबकु पुत्र श्रे० समधर श्रे० शिवा श्रे० समधर भा० सवाई श्रे० शिवा भा० सिरियादे स्वश्रेयसे श्रीसुमतिबिंबं का० प्र० श्रीपुर्णिमापक्षे श्रीसाधुरत्नसू रिभिः ॥
ले० ४८६ देरीनं० ५८४/१ पंचतीर्थी ॥ सं० १४०७ वर्षे माघ सुद १३ सुराणागोत्रे सा० तीसल भार्या वालहदे सु० समदा-सावड-समरा पित्रौ पुण्यार्थ श्रीचंद्रप्रभबिंबं का० प्रतिष्ठितं श्रीधर्मघोषगच्छे श्रीपद्माणदेवसू रिभिः ॥
ले० ४८७ श्रीशत्रुजयगिरिवरे कर्मशाकृतोद्वारे प्रतिष्ठितः श्रीआदीश्वरप्रभुः1
॥ ॐ ॥ संवत (त् ) १५८७ वर्षे शाके १४५३ प्रवर्तमाने वैशा[ ख ] वद __ 1 A लेखांकौ ४८७, ४८८ गृहीतुं न शक्या अतोऽस्माभिः प्रावीनलेखसंग्रह
द्वीतियभागादुद्धृतो. B मदीयतारक-श्रीआगमोद्धारकाणामाज्ञया वि० सं० १९९६ना अतः पर्यन्ता
लेखा: मया जातमहेनतेन गृहीताः C एतस्मिन् लेखे विंशतितमशताब्धिनां लेखा न गृहिताः, निर्देषमात्रा अत्यल्पा गृहिताः सन्ति
(९२)
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org