________________
श्रीशत्रुंजय गिरिवरगता लेखाः
ले० ४७५ श्रे० न० के० ४/१ पापाणबिंबं ।। संवत १९२१ वर्षे शाके १७८६ प्रवर्तमाने माघ सुद ७ तिथौ श्रीगुरुवासरे श्रीमदंचलगच्छे पुज्य - भट्टारक - श्रीरत्नसागरसूरीश्वराणामुपदेशेन, श्रीकच्छदेशे कोठारनगरे श्रीउशवंशे लघुशाखायां गांधीमोतागोत्रे सा नायक मणसी तद्भार्या हीरबाई तत्पुत्र सेठ केसवजी नाएक तद्भार्या पाबाबाई तत् पुत्र नरसी - भाई नामना जिनबिंब भरापितं अजणासलाखा करापितं ॥
ले० ४७६ ० न० के० ४/२ पाषाणवित्रं ॥ संवत १९२१ वर्षे शाके १७८६ प्रवर्तमाने माघमासे शुक्लपक्षे ७ सप्तमतिथौ गुरुवासरे श्रीमदंचलगच्छे ज्या - श्रीरत्नसागरसू रिशराणामुपदेशात् श्रीकच्छदेशे कोठारनगरे श्रीउसबंशे लघुशाखायां गांधीमोतागोत्रे शा ० नाएक मणसी तत्भार्या हीरबाई तत्पुत्र सेठ केशवजी तद् भार्या पाबाबाई तत्पुत्र नरसीभाई नामना जिनबिंबं भारापित अंजनशलाका ||
ले० ४७७ ० न० के० ५ / १ पाषाणबिंबं ॥ संवत १९२१ वर्षे शाके १७८६ प्रवर्तमाने माघ सुद ७ तिथौ शुक्रवासरे श्रीमदंचलगच्छे श्रीरत्नसागरसूरीश्वराणामुपदेशात् श्रीकच्छदेशे कोठार नगरे श्रीउसवंशे लघुशाखायां गांधीमोतागोत्रे शा० नाएक मणसी तस भार्या हीराबाई तत्पुत्र शेठ केशवजी तद् भार्या पाबाबाई तत्सूत नरसीभाई नामना जिनबिवं भरापितं अंजनशलाखा करापिता श्रीमहावीरजी.
ले० ४७८ पंचतीर्थी ॥ सं० १५३० वर्षे फा० व० २ दिने उकेशज्ञाती सं० कालू भा० कर्मसी भ्रातृ नायकेन भा० लाकू पुत्र चांदा भा० चांपू प्रमुख कुटुंबयुतेन स्वश्रेयसे श्रीश्रेयांसबिंबं का० प्र० ब्रह्माणगच्छे श्रीउदयप्रभसूरिभिः
ले० ४७९ बालावसही, देरीनं० ६०९/५/१ पंचतीर्थी ॥ सं० १३२६........ .... पितृ नयणसिंह श्रेयोर्थ.. .श्री.... नाथ बिंबं कारित प्रतिष्ठित श्रीसूरिभिः ॥
ले० ४८० बा० देरीनं ० ६०९/५/३ पंचतीर्थी ॥ सं० १५२५ फा० सु० ७ प्राग्वाट ज्ञा० भालो भा० सारु सुत व्य० समराकेन भा० वर्जु सुत केसा कुटुंबयुतेन स्वश्रेयसे श्री शांतिनाथ बिंबं का. प्र. श्रीलक्ष्मीसागरसूरिभिः श्रीतपागच्छेशैः श्रीपत्तने ॥
ले० ४८९ वा० देरीनं० ६०९/५/२ पंचतीर्थी ॥ सं० १४६४ वर्षे सुदि १२
( ९१ )
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org