________________
श्री शत्रुंजय - गिरिराज - दर्शनम्
महं सागणेन पिताम० सहजपाल श्रेयोथ श्रीपार्श्वनाथबिंबं कारितं प्रतिष्ठितं श्रीमहेद्रसूरिशिष्यैः श्रीमदनसिंहसू रिभिः ॥
ले० २५९ कोठारः, पंचतीर्थी २६ ॥ सं. १५०६ वर्षे प्राग्वाटवंशे सा० तेजा पु० भा० तूणा पुत्र दिपाकेन भा० राजू.... माहिसंतान युतेन श्रीविमलनाथबिंब कारितं प्रतिष्ठितं श्रीतपागळे श्रीसोमसुंदरसू रिपट्टे श्रीजयचंद्रसूरिभिः ।
ले० ६० २६० कोठारः पंचतीर्थी २७ ॥ सं० १५४० वर्षे वै० सु० ७ शुक्रे नीमाज्ञा० व्य० हरीया भा० धारु सुत व्य० साभाकेन भा० जरतसुत महिया नासल समघर - पदमादिकुटुबयुतेन स्वश्रेयसे श्रीआदिनाथबिंबं कारितं प्र० तपा० श्रीलक्ष्मीसागरसूरिभिः ॥
ले० २६१ कोठारः पंचतीर्थी २८ ॥ सं० १५८० वर्षे वै० वद १ गुरौ श्रीश्रीवसे सिरपति भा० पल्हादे पुत्र कीका भा० पकुति पुत्र तेजपाल सुश्रावकेन स्वश्रेयोर्थं श्री पार्श्वनाथबिबं कारितं प्रतिष्ठितं श्रीधनरत्नसू रिभिः ॥ श्रीवटपदनगरे ॥
ले०
० २६२ कोठारः पंचतीर्थी २९ ।। संवत् १३५९ वर्षे माघ वदि ....... ले० २६३ कोठारः पंचतीर्थी ३० ॥ संवत् १६९७ वर्षे माघ सुदि २ [वीश ] उशवंशे प्रतिष्ठितं श्रीविजयसिंहल रिभिः ज्ञा० सा० सचीयासुत सा० पासविर श्रीआदिनाथबिंबं कारापितं ॥
ले० २६४ कोठारः पंचतीर्थी ३१ ॥ संवत् १५६८ वर्षे माघ सु० शुक्रे काठगोत्रे उशवाल दो० लाखा भा० रंगाई सु० दो० सहसा केन भा० चांद्र द्वि० शगतादे पु० मीमसी - देवराजादिकुटुंबयुतेन स्वश्रेयसे श्रीआदिनाथबिंबं कारितं संडेरवागच्छे श्रीसूरिभिः प्रतिष्ठितं । जाउरनगर ।
ले० २६५ कोठारः पंचतीर्थी ३२ ॥ संवत् १४४० वर्षे पोष वदि प्रावाट ज्ञा० व्य० सोमसिंह व्य० लूणसिंह व्य० देदा व्य० कालह कयधा० श्रेयोर्थ व्य० साहेन आगमगच्छे श्रीतिलकसूरि-उपदेशेन पंचतीर्थाआदिनाथबिंबं कारितं प्रतिष्ठतं श्रीसूरिभिः ॥
ले० २६६ कोठारः पंचतीर्थी ३३ ॥ संवत् १५०९ वर्षे वै० सु० ६ खौ श्रीमालज्ञा • मालपुरा गोत्रे सा० मोखा ० पु० सारंग भा० क्षीरादे पु० वरसिंघेन आत्म
(६२)
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org