________________
श्रीशत्रुजय गिरिवरगता लेखाः
ले० २५० कोठारः पंचतीर्थीः१७ ॥ सं० १२१० वर्षे मह........श्रयोर्थ विवं कारितं प्र० श्रीपद्मप्रभसू रिभिः ॥
ले० २५१ कोठारः पंचतीर्थी१८ ॥ सं० १३३८ महं कुठामार साह श्रेयोर्थ पुत्र कारड तत्पुत्र महं नुरसीह भतित कारित प्रतिष्ठितं....
ले० २५२ कोठारः पंचतीर्थी१९ ॥ सं० १४८८ वर्षे म० सु० प्रागवाटज्ञातीय सं० साहा भा०....सुत सं० गाणाकेन....भा० गंगादे प्रतुख-कुटुबयुतेन स्वश्रेयोये श्रीपार्श्वनाथबिंवं कारितं प्रतिष्ठितं श्रीवृद्धतपागळे नायक-श्रीसोमसुंदरसू रिपट्टे....श्रीजिनसंसू रिगुरुभिः
ले० २५३ योठारः, पंचतीर्थी २० ॥ सं. १३९४ वर्षे वैशाख वदि १० शुक्र श्रीश्रीमालज्ञातीय भातृ रतन...केन ठा०....श्रीपंचायन श्रीपार्श्वनाथबिब कारितं प्रतिष्ठितं श्रो. सूरिभिः ॥ श्रीवरसिंहसू रिप......।
ले० २५४ कोठारः, पंचतीर्थी २१ ॥ सं. १४( ? ) ९४ वर्षे माघ सुदि ११ गुरौ उसवंसे वोहडगोत्रे सा० सामता पुत्र नाथु सिंघा साडाकैः मातापिता-पुण्यार्थ श्रीशीतलना० बिंब कारितं प्रति० श्रीखरतरगछे श्रीजिनसागरसू रिभिः
ले० २५५ कोठारः, पंचतीर्थी २२ ॥ सं० १४३१ वैशाख सुदि ५ श्रीमालपितृ गइदा मातृवईजलदे जीसलदे पितृव्य वइज्ञ वइजा श्रे० सुत मांडणेन श्रीवासुपूज्यपंचतीर्थी का० प्र० नागेन्द्रगछे श्रीगुणाकरसू रिभिः ॥
ले० २५६ कोठारः, पंचतीर्थी २३ ॥ सं. १५१६ वर्षे ज्येष्ठ सु० ९ दिने ना० ज्ञा० सं० जइति भा० जासु पु० यापाकेन भा० चापू पु० लीकु पोमा । भगिनिबई प्रमुखयुतेन स्वश्रेयसे श्रीचंद्रप्रभवि० का० प्र० तपा० श्रीसोमसुंदरसू रिशिष्य-श्रीरत्नशेखरसूरिभिः ॥
ले० २५७ कोठारः, पंचतीर्थी २४ ॥ सं० १५०६ वर्षे माघ बदि ६ रखौ प्राग्वाट...पु० पासा पहिराजभ्यां स्वपितु श्रेयसे श्रीशांतिनाथविंबं कारितं प्रतिष्ठितं श्रीसोमसंदरसू रिपट्टे श्रीविशालराजसू रिभिः ॥
ले० २५८ कोठारः, पंचतीर्थी २५ ॥ सं. १३६२ वर्षे वैशाख सुदि ५ शुक्र
(६१)
For Personal and Private Use Only
Jain Educationa International
www.jainelibrary.org