SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ HHREFERREEHश्रीकल्पसूत्रम् RHYMEHRARIES बलदेवमायरो वा बलदेवंसि गल्भं वक्कममाणंसि एएसिं चउद्दसण्हं महासुमिणाणं अन्नयरे चेत्तारि माहासुमिणे पासित्ता णं पडिबुज्झन्ति ॥४।९।७६॥ (बलदेवमायरो वा ) पहेवनी भात। (बलदेवंसि गब्भं वक्कममाणंसि ) पवार्ममा मावे त्यारे (एएसिं चउद्दसण्हं महासुमिणाणं) मा यौह महास्वप्नामोमांथी ( अन्नयरे चत्तारि महासुमिणे पासित्ता णं पडिबुज्झन्ति) કોઈ પણ ચાર મહાસ્વપ્ન દેખીને જાગે છે . ૭૬ मंडलियमायरो वा मंडलियंसि गम्भं वक्कममाणंसि एएसिं चउद्दसण्हं महासुमिणाणं अन्नयरं एगं माहासुमिणं पासित्ता णं पडिबुज्झन्ति ॥४।१०।७७॥ (मंडलियमाटरो वा ) भांडलिनी भात। (मंडलियंसि गब्भं वक्कममाणंसि ) भांउसि मां आवे त्यारे (एएसिं चउद्दसण्हं महासुमिणाणं) मा यौह मास्वप्नामोमाथी ( अन्नयर एणं महासुमिणं पासित्ता णं पडिबुज्झन्ति ) ओई ५५ महास्वप्न पाने गेछ. ७७ इमे यणं देवामुप्पिया! तिसलाए खत्तियाणीए चउद्दस महासुमिणा दिट्ठा; तं उराला णं देवाणुप्पिया! तिसलाए खत्तियाणीए सुमिणा दिट्ठा, जाव मंगलकारगा णं देवाणुप्पिया! तिसलाए खत्तियाणीए सुमिणा दिट्ठा। तं जहा-अत्थलाभो देवाणुप्पिया! भोगलाभो देवामुप्पिया! पुत्तलाभो देवाणुप्पिया सुक्खलाभो देवाणुप्पिया!, रजलाभो देवाणुप्पिया!। एवं खलु देवाणुप्पिया! तिसला खत्तियाणी नवण्हं मासाणं वहुपडिपुण्णाणं अट्ठमाणं राइंदियाणं वइक्वंताणं, तुम्हं कुलकेउं, कुलदीवं कुलपव्वयं, कुलवडिंसयं, कुलतिलयं, कुलकित्तिकरं, कुलवित्तिकरं, कुलदिणयरं, कुलाधारं, कुलनंदिकरं, कुलजसंकरं, कुलपायवं, कुलतंतुसंताणविवद्धणकर, सुकुमालपाणिपायं, अहीणपडिपुण्णपंचिदियसरीरं, लक्खण-वंजण-गुणोववेयं माणु-माण-पमाणपडिपुण्णसढसायसव्वंगसुंदरंग, ससिसोमागार, कंतं, पियदंसणं, सुरूवंदारयंपयाहिसि ॥४॥७८ ॥ . (इमे यणं देवामुप्पिया!तिसलाए रवत्तियाणीए चउद्दस महासुमिणा दिट्ठा) हे हेवानुप्रिय! त्रिशला क्षत्रियीमे मा यौह मास्वप्न हेज्यांछ. (, तंठरालाणं देवाणुप्पिया!तिसलाए रवत्तियाणीए सुमिणी दिट्ठा) तेथी हेवानुप्रिय! त्रिशला क्षत्रियाएामे प्रशस्त स्वप्न हेण्याछ, (,जाव मंगलकारगाणं देवाणुप्पिया! तिसलाए रवत्तियाणीए सुमिणा दिद्य) यावत् हे देवानुप्रिय! त्रिशला क्षत्रिया भंग ४२नासं स्वप्न हेज्यां छे. हवे ते स्वनामो-३१४ - (तं जहा-) ते वी शत- (अत्यलाभो देवाणुप्पिया!) हे हेवानुप्रिय! रत्न सुवादि मर्थनो सान थशे. (भोगलाभो देवामुप्पिद्या!) हेवानुप्रिय ! भोगनोदाम थशे, (पुत्तलाभो देवाणुप्पिया ) हेवानुप्रिय! पुत्रनो मामयशे, (सुक्रवलाभो देवाणुप्पिद्या!) हेवानुप्रिय! सुमनोसाम थशे, (, रज्जलाभो देवाणुप्पिया!) वाप्रिय! २०४यनो वाम थशे. सते. सामान्य प्र.२ ३ डीने वे विशेष प्रारे मुख्य ३५४ छ- (एवं रवलु देवाणुप्पिया! तिसला रवत्तियामी) देवानुप्रिय! निश्चयथा त्रिशला क्षत्रिया (नवणंह मासाणं वहु पडिपुण्णाणं अट्ठमाणं राइंदियाणं) નવમાસ બરાબર સંપૂર્ણ થયા બાદ અને સાડા સાત દિવસ ગયા બાદ આવા પ્રકારના પુત્રને જન્મ આપશે. કેવા प्रा२ना पुत्रने ? ते ४ छ- तु ( कुलकेउं) तमा२। दुगने विषे ५४ सदृश अर्थात् मतिमद्भुत, (, कुलदीवं) मुणने विशे, ६५४ स६॥ ४॥२॥४२॥२ तथा भंग ४२ना२, (कुलपव्वयं) पुणने विषे पर्वत समान, अर्थात् पर्वतनी HAMARHAREKKHARIDHARAKHAHREEKRE Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005268
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra
Original Sutra AuthorN/A
AuthorKheemvijay
PublisherMehta Family Trust
Publication Year1998
Total Pages304
LanguageGujarati
ClassificationBook_Gujarati, Agam, Canon, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy