SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ ****** ********श्रीकल्प सूत्रम् SAHASREKHA # ॥ बालवबोधकारस्य प्रशस्तिः ॥ श्रीतपगणगगनाङ्गण-दिनमणयः प्रास्तकुमततिमिरभराः । श्री अकबरनृपपूज्या, हीरविजयसूरयोऽभूवन् ॥१॥ तत्पट्टे गुणनिधयो-भूवन् श्रीविजयसेनसूरीन्द्राः । श्रीविजयतिलकगुरव-स्तत्पट्टमदीदिपन् दीप्राः ॥२॥ तत्पट्टे विजयन्ते, श्रीविजयानन्दसंज्ञसूरिवराः युवराजविजयराजा-ऽभिधसूरिप्रभृतिमुनिमहिताः॥३॥ तेसां विजयिनि राज्ये, प्रभूतगुणरत्नरोहणैस्तुल्या। बुद्धिजितदेवगुरवो, देवविजयकोविदाआसन् ॥ ४॥ तेसां शिष्या विरख्यात-कीर्तकः शान्तरससुधाशशिनः । श्रीशान्तिविजयसंज्ञाः, समभूवन् वाचकश्रेष्ठाः ॥५॥ तच्छिष्यरवीमविजयो, बुध इत्थं लोकभासया व्यलिरवत् । श्रीकल्पसूत्रवार्तिक-मेतद् बालावबोधकृ ते॥६॥ वर्से मुनि-गगन-गिरिक्षमामिते (१७०७) राधमासि सितपक्षे। गुरुपुष्पराजिषष्ठया - महम्मदावादवरनगरे॥७॥ श्रीजयविजयविशारद-शिष्यश्रीमेरुविजयसंज्ञबुधाः युक्तायुक्त विवेचन-मिह चकुस्तद्विदां श्रेष्ठाः॥८॥ किचाऽत्र कल्पवार्तिक-लिरवनप्रयत्ने हि न्यूनमधिकं वा । यद् भवति तदिह सर्वं, विशोधनीयं क्षमानायैः ॥ ९॥ मंगलं पाठकानां च, वाचकानां तथैव च । लेखकानां भवतु वा, यः कर्ता तस्य मंगलम् ॥ १० ॥ चतुर्दशपूर्वधर-श्रुतकेवलि-ओभद्रबाहुस्वामिविरचितंपण्डितश्रीखोमविजयगणिकृतगुर्जरबालाबबोधसमलङ्कृतम् ॥ श्री कल्पसूत्रं समाप्तम्॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005268
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra
Original Sutra AuthorN/A
AuthorKheemvijay
PublisherMehta Family Trust
Publication Year1998
Total Pages304
LanguageGujarati
ClassificationBook_Gujarati, Agam, Canon, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy