SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ EKHAKHEKHश्रीकल्पसूत्रम् ARRESHEREFERRENT उवस्सए तेणेव उवागच्छित्तए, नो से कप्पइ तं रयणिं तत्थेव उवायणावित्तए ॥९॥३६॥ (वासावासं पज्जोसविद्यम्स निग्गंधस्स निग्गंधीए वा गाहावइकुलं पिंडवाटपडियाए अणुप्पविट्ठम्स) योमासुं २९ मिक्षामनी बुद्धिथी गस्थने धे२ गयेसा वा साधुने अथवा साध्वीने (निगिज्झिय निगिज्झिय वुट्ठिकाए निवइज्जा) को २६ २७ीने १२सा ५3 तो, (कप्पइ से अहे आरामंसि वा ) ते साधुने अथवा साध्वीने गाया नीये (पाव अहे रुक्रवमूलंसि वा उवागछित्तए) अथवा यावत् वृक्षण नीचे भावj seपे छे. (नो से कप्पड़ पुव्वगहिएणं भत्तपाणेणं वेलं उवाटणावित्तए) परंतु ते। पूर्व । ४२६॥ ॥४॥२-५५0 43 मोना iuवी કલ્પ નહિ, એટલે ભાત પાણી વાપરી લેવાં. બગીચા વિગેરેમાં રહેલા તે સાધુ અથવા સાધ્વીએ જો વરસાદ વરસતો न २ तो | ७२? तेथे- (कप्पइसे पुव्वामेव विद्यडगंभुच्चा पिच्चा, पडिग्गहणं संलिहिय संलिहिट संपमज्जिय संपमज्जिय, एगओ भंडगं कट्ट, सावसेसे सूरिए पेणेव उवस्सए तेणेव उवागछित्तए) ते साधुझे अथवा सावीमे પહેલા ઉદ્ગમાદિ દોષરહિત એવા અશનાદિ ખાઇને પીઈન, પાત્ર લૂછીને તથા ધોઈને, પાત્રાદિ ઉપકરણ એકઠાં કરી બરાબર બાંધી અને શરીર સાથે વીંટાળીને, વરસાદ વરસતો હોય તો પણ જ્યારે સૂર્ય કાંઇક બાકી રહ્યો હોય એટલે અસ્ત ન થયો હોય, ત્યારે જ્યાં ઉપાશ્રય હોય ત્યાં આવવું કલ્પ છે. _ (नो से कप्पइतंरराणिं तत्थेव उवायणावित्तए) परंतु तेने ते रात्रि त्यां४ मेटले उपाश्रयथा १९८२ संघवी કલ્પ નહિ, કેમકે રાત્રિએ ઉપાશ્રય બહાર એકલા રહેલા સાધુને પોતાથી તથા પરથી ઉત્પન્ન થતાં ઘણા દોષો સંભવે, વળી ઉપાશ્રયમાં રહેલા સાધુઓ તે સાધુની ચિંતા કરે, તેથી દિવસ થતાં ઉપાશ્રયે આવવું ૩૬. वासावासं पञ्जोसवियस्स निग्गंथस्स निग्गंथीए वा गाहावइकुलं पिंडवायपडियाए अणुप्पविट्ठस्स निगिज्झिय निगिज्झिय बुटिकाए निवइज्जा, कप्पइ से अहे आरामंसि वा पाव उवागच्छित्तए ॥ ९॥ ३७॥ (वासावासं पज्जोसविास्स निग्गंधस्स निग्गंधीए वा गाहावइकुलं पिंडवायपडियाए अणुप्पविट्ठस्स) योमासु २डेमिक्षालामनी बुद्धिथी गृहस्थ ने धे२ गयेदा मेवा साधुने अथवा साध्वीने (निगिज्झिय निगिज्झिा वुट्ठिकाए निवइज्जा) ले २४ी २४ीने १२.६ ५3, (कप्पड़ से अहे आरामंसि वा पाव उवागच्छित्तए) तो ते साधुने पाया નીચે યાવત્ વૃક્ષમૂળાદિ નીચે આવવું કહ્યું છે. ૩૭. तत्थ नो से कप्पइ एगस्स निग्गंथस्स एगाए य निग्गंथीए एगओ 'चिट्ठित्तए, तत्थ नो कप्पइ एगस्स निग्गंथस्स दुण्हं निग्गंथीणं य एगओ 'चिट्ठित्तए, तत्थ नो कप्पइ दुहं निग्गंथाणं एगाए य निग्गंथीए एगओ चिद्वित्तए', तत्थ नो कप्पइ दुण्हं निग्गंथाणं दुण्हं निग्गंथीणं य एगओ चिट्ठित्तए ।अत्थि स इत्थ केइ पंचमे खुड्डए वा खुड्डिया वा, अन्नेसिं वा संलोए सपडिदुवारे, एवं ण्हं कप्पइ एगओ चिट्ठित्तए ॥ ९॥ ३८॥ હવે રહી રહીને વરસાત વરસતાં જો બગીચા વિગેરમાં સાધુ અથવા સાધ્વી રહે, તો તે કઇ વિધિએ રહે તે डे छ- (तत्थ नो से कप्पइ एगस्स निग्गंधस्स एगाए य निग्गंथीए एगओ चिट्ठित्तए) त्यां मेटले पायो भांडवो वृक्षमा नाये २४ा ते थे. साधुने माने थे. साध्वीने मे स्थाने २३j ४८पे नाहि. (तत्थ नो कप्पइ एगस्स Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005268
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra
Original Sutra AuthorN/A
AuthorKheemvijay
PublisherMehta Family Trust
Publication Year1998
Total Pages304
LanguageGujarati
ClassificationBook_Gujarati, Agam, Canon, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy