SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ ********************** श्रीकल्प सूत्रम् A FF#*#*#**#REER अभिथुव्वमाणे, अभिथुव्वमाणे हिययमालासहस्सेहिं उन्नंदिञ्जमाणे उन्नंदित्रमाणे, मणोरहमालासहस्सेहि बिच्छिप्पमाणे विच्छिप्पमाणे, कंति-रूव-गुणेहिं पत्थिन-माणे पत्थित्रमाणे, अंगुलिमालासहस्सेहिं दाइजमाणे दाइजमाणे दाहिणहत्थेणं बहूणं नर-नारी सहसाणं अंजलिमालासहस्साई पडिच्छमाणे पडिच्छमाणे भवणपंतिसहरसाई समइच्छमाणे समइच्छमाणे, तंती-तल-ताल-तुडियगीयवाइयरवेणं महुरेण य मणहरेणं जयजयसद्दघोसमीसिएणं मंजुमंजुमाघोसेणयपडिबुज्झमाणे पडिबुज्झमाणे, सबिडिए, सव्वजुईए, सबबलेणं सब्बवाहणेणंसव्वसमुदएणं सब्वायरेणं, सव्वविभूईए, सबविभूसाए, सव्वंसंभमेणं, सव्वंसंगमेणं, सब्बपगईहिं, सब्बनाडएहि, सव्वतालायरेहिं, सव्वावरोहेणं, सव्वपुप्फ-वत्थ-गंध-मल्ला-ऽलंकारविभूसाए, सब्बतुडियसद्दसन्नि-नाएणं महया इड्डीए महया जुईए महया बलेणं महया वाहणेणं महया समुदएणं महया वरतु डि यजगमगसमग-प्पवाइएणं संख-पणव-पडह-भेरि-झाल्ल रि-खर मुहि-हु डुक्क - दुंदुहिनिग्घोसनाइयरवेणं कुंडपुरं नगरं मझं मझेणं निग्गच्छइ।निग्गच्छित्ता जेणेव नायसंडवणे उजाणे जेणेव असोगवरपायवे तेणेव उवागच्छइ ॥ ५।१९।११५॥ (तए णं समणे भगवं महावीरे) त्या२ ५छी श्रम मगवान् महावीर क्षत्रिय याम नगरनी मध्यमा थने જ્યાં જ્ઞાતખંડવન નામનું ઉદ્યાન છે અને જ્યાં અશોક વૃક્ષ છે ત્યાં આવે છે. શ્રમણ ભગવાન્ મહાવીર કેવા છે? (नाणमालासहस्सेहिं पिच्छिज्जमाणे पिच्छिज्जमाणे) भडोत्सवोवा माटे २५ोठेवा मासोनी ॥२॥ नेत्रस्तिमोथी वारंवार वाता, (वद्यणमालासहस्सेहिं अभिथुव्वाणाणे अभिधुव्वमाणे) रो भुमतिमोथी सतवा क्यनोनी तिमोथी वारंवार स्तुति २राती, (हिटटमालासहस्सेहिं उन्नंदिज्जमाणे उन्नंदिज्जमाणे) - હજારોહૃદય પંક્તિઓથી ‘તમે જય પામો, જીવો, આનંદ પામો” ઈત્યાદિ શુભચિંતવન વડે વારંવાર પ્રબલપણે સમૃદ્ધિ ५माता, (मणोरहमालासहस्सेहिं विच्छिप्पमाणे विछिप्पमाणे) रो मनोरथोनी तिमोथी वारंवार विशेष પ્રકારે સ્પર્શ કરાતા, અર્થાત્ “અમે પ્રભુના આજ્ઞાકારી સેવક થઇએ તો પણ સારું ઇત્યાદિ પ્રકારે લોકોના વિકલ્પોથી पारंवार यिंतपाता, (कंतिरूव-गुणेहिं पत्विज्जमाणे पत्विज्जमाणे ) iति ३५ मने गुएवडे स्वाभीप वारंवार ७७ता, (अंगुलिमालासहस्सेहिं दाइज्जमाणे दाइज्जमाणे) रोमांजीमोनी तिमोथी वारंवार हेपाहाता. (दाहिणहत्येणं बहुणं नर-नारीसहस्साणं अंजलिमालासहस्साइं पडिच्छमाणे पडिच्छमाणे) घl & પુરુષો અને સ્ત્રીઓ, તે પુરુષો અને સ્ત્રીઓના હજારો નમસ્કારોની પંક્તિઓને જમણા હાથથી વારંવાર ગ્રહણ કરતા, (भवणपतिसहस्साइंसमइच्छामाणे) रोघरोनी पंतिमाने संधन ४२ता, (तंती-तलताल-तुडिय-गीटवाइयरवेणं महुरेण य मणहरेणं जयजटासद्दयोसमीसिएणं मंजुमंजुणा घोसेण य पडिबुज्झमाणे पडिबुज्झमाणे) आयननी અંદર જે વીણા, હાથની તાળિયો અને ભિન્ન-ભિન્ન વાજિંત્રોનું વાગવું, તેથી થતાં મધુર અને મનોહર શબ્દ વડે, વળી લોકોએ કરેલી જે જય જય શબ્દની ઉદ્ઘોષણા, તે વડે મિશ્રિત અતિકોમળ શબ્દ વડે વારંવાર સાવધાન થતા,વળી श्रम भगवान महावीर उपाछ?- (सव्विड्ढीओ) जाहिरायिन्छ ३५ सर्वारनीद्धि, (सव्वजुईए)सर्वधुति भेटले आभूषuहिनी सर्वप्र२नी न्ति अथवा सर्वधुति भेट अथित सवस्तुमोनो संयो, (सव्वबलेणं) डाथी,घोडा प्रमुख सर्व५२नुं सैन्य (सव्ववाहणेणं) , पथ्यर, पाणी प्रभुप सर्व २i पाइन, REFEREFERRESHERE-REL122185338 8 -12- RREN Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005268
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra
Original Sutra AuthorN/A
AuthorKheemvijay
PublisherMehta Family Trust
Publication Year1998
Total Pages304
LanguageGujarati
ClassificationBook_Gujarati, Agam, Canon, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy