________________
###HARHARKHश्रीकल्पसूत्रम् HEREFERES તેના મસ્તકના અર્જુનવૃક્ષની મંજરીની પેઠે સાત ટુકડા થશે”. વળી પ્રભુના અંગૂઠા પર અમૃત મૂકીને નંદીશ્વર દ્વીપમાં અઢાઇ મહોત્સવ કરીને સઘળા દેવો પોતપોતાના સ્થાનકે ગયા. એવી રીતે દેવોએ શ્રીમહાવીરસ્વામીનો જન્મ મહોત્સવ કર્યો.
આ અવસરે સિદ્ધાર્થ રાજા પાસે પ્રિયવંદા નામની દાસી જળદી દોડી ગઈ, અને પુત્ર જન્મની શુભ વધામણી આપી. આવી અણમૂળી વધામણી સાંભળી રાજા ઘણો જ હર્ષિત થયો, હર્ષના આવેગથી તેની વાણી પણ ગદ્ગદ શબ્દોવાળી થઈ ગઈ અને તેના શરીરના રોમાંચ ખડાં થઈ ગયાં. આવી હર્ષદાયી વધામણી આપનારી દાસી પર સિદ્ધાર્થ રાજા ઘણા જ સંતુષ્ટ થયા, અને મુગટ સિવાયનાં પોતાનાં સઘળાં આભૂષણો તેણીને બક્ષીસ આપી દીધા, તથા તેણીને દાસીપણાથી મુક્ત કરી દીધી.
जरयणिंचणंसमणेभगवंमहावीरेजाएतंरयणिंचणंबहवेवेसमणकुंडधारी तिरियजुंभगादेवा सिद्धत्थरायभवंणसि हिरण्णवासंच, सुवण्णवासंच, वयरवासंच, वत्थवासंच, आभरणवासंच, पत्तवासंच, पुष्पवासंच, फलवासंच, बीअवासं च, मल्लवासं च, गंधवासं च, चुण्णवासंच, वसुहाखासं च वासिंसु ॥५।२।९८॥
(जंरयाणिं चणं समणे भगवं महावीरे जाए) ४ रात्रि में श्रम मावान ४न्या (तं रयणिं च णं) ते रात्रिने विषे ( बहवे वेसमणकुंडधारी तिरियजुभगादेवा ) सुखेरनी माशाने भानना२॥ ५॥ तिर्यटुंभ हेवोभे (सिद्धत्थरायभवंणसि) सिद्धार्थ २४ाना मुवनमा ( हिरण्णवासं च), ३पानी ( सुवण्णवासं च) सुवानी, (वयरवासं च) रत्नोनी, (वत्थवासं) विध्याहि वस्त्रोनी, (आभरणवासं च ) घरेनी, (पत्तवासं च) नारवेल. प्रभुपना पत्रोनी, (पुष्फवासं च ) पुष्पोनी, (फलावासं च) इगोनी, (बीअवासंच) शासि, 46, भा, 4 विगेरे धान्यनी, (मल्लवासं च) भाणामोनी (गंधवासं च) दृष्ट,पुट ४५२, यंहाना सुगंधी पर्थोनी, (चुण्णवासं च) सुगंधी यूयोनी, (वण्णवासं च) डिंगलो प्रभुपर्णोनी वृष्टि, (वसुहारवासं च वासिंसु) मने द्रव्यनी पाद्ध वृष्टि १२सावी .८८.
तएणंसेसिद्धत्थेखत्तिए भवणवइ-वाणमंतर-जोइस-वेमाणिएहिंदेवेहितित्थयरजम्मणाभिसेयमहिमाएकयाए समाणीये पञ्चूसकालसमयंसि नगरगुत्तिए सदावित्ता एवं वयासी ॥५।३।९९॥
(तएणं से सिद्धत्थे रवत्तिए) त्या२ ५छी त सिद्धार्थ क्षत्रिय, (भवणवइ-वाणमंतर-जोइस-वेमाणिएहिं देवेहिं तित्थयार-जम्मणाभिसेटमहिमाए कयाए समाणीये ) भवनपति व्यंत२ ज्योतिष् भने वैमानि वोमे तीर्थं5२न! न्माभिषेनो महोत्सव अर्यो पछी (पच्चूसकालसमटांसि) प्रमात समये ( नगरगुत्तिए सद्दावेइ) न५२ना वाणोने कोदावे छे. (सद्दावित्ता एवं वद्यासी-) ओटवाणाने गोदापीने तेभोने सा प्रभारी - ८८.
र्खिप्पामेव भो देवाणुप्पिया! कुंडग्गामे नगरे चारणसोहणं करेह, करित्ता माणु-म्माण-वद्धणं करेह। करित्ता कुंडपुरं नगरं सभिंतरबाहिरियं आसिय-संमजिओ-वलित्तं, सिंघाडग-तिय-चउवक-चच्चरचउग्मुह महापह-पहेसु सित्त-सुइ-संमट्ठरत्थंतरावणवीहियं, मंचाइमंचकलियं, नाणाविहरागभूसियज्झय-पडागमंडियं, लाउल्लोइयमहियं, गोसीस-सरसरत्तचंदण-दरदिन्नपंचंगुलितलं उवचियचंदणकलसं चंदणघडसुकयतोरण पडिदुवारदेसभागं आसत्तोसत्त-विपुलवट्ट-वग्धारियमल्लदामकलावंपंचवण्णसरससुरहिमुक्कपुप्फ जोवयारकलियं कालागुरु-पवरकुंदुरुक्कतुरुक्क-डझंतधूवमघमघंतगंधुद्धआभिरामं सुगंधवरगंधियं
SHRESTHIRITERNETIRITERRRRRR103REFRESHERBARHEHRESTHA
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org