________________
योगी हुद्देवविरचितः
[ होडा उ८
अथानन्ताकाशैकनक्षत्रमिव यस्य केवलज्ञाने त्रिभुवनं प्रतिभाति स परमात्मा भवतीति कथयति —
પર
३८) गयणि अति वि एक्क उडु जेहउ भुयणु बिहाइ । मुकहँ जसु पर विवियउ सो परमप्पु अणाइ ॥ ३८ ॥
गगने अनन्तेऽपि एकमुडु यथा भुवनं विभाति ।
मुक्तस्य यस्य पदे बिम्बितं स परमात्मा अनादि || ३८ ||
गगने अनन्तेऽप्येकनक्षत्रं यथा तथा भुवनं जगत् प्रतिभाति । क्व प्रतिभाति । मुक्तस्य यस्य पदे केवलज्ञाने बिम्बितं प्रतिफलितं दर्पणे विम्बमिव । स एवंभूतः परमात्मा भवतीति । अत्र यस्यैव केवलज्ञाने नक्षत्रमेकमिव लोकः प्रतिभाति स एव रागादिसमस्त विकल्परहितानामुपादेयो भवतीति भावार्थः ॥ ३८ ॥ अथ योगीन्द्रवृन्देर्यो निरवधिज्ञानमयों निर्विकल्पसमाधिकाले ध्येयरूपश्चिन्त्यते तं परमात्मानमाह
३९) जोइय - विंदहि णाणमउ जो झाइज्जइ झेउ ।
मोक्खहँ कारण अणवरउ सो परमप्पउ देउ ॥ ३९ ॥
હવે જેના કેવલજ્ઞાનમાં અનંત આકાશમાં એક જ નક્ષત્રની સમાન ત્રણ ભુવન પ્રતિભાસે છે તે પરમાત્મા છે એમ કહે છેઃ—
माथा - ३८
अन्वयार्थ:-[ यथा अनन्ते अपि गगने ] अनंत आशमां [ एकं उडु ] मे नक्षत्र भेवी रीते (४२रा नेट) प्रतिभासे छे तेवी रीते [यस्यमुक्तस्यपदे] ? भुक्त भवना यहमां-Ìवद्यज्ञानभां-[ भुवनं ] | सो४ [ बिम्बितं ] हर्षशुभां मिमनी प्रेम प्रतिमिमित [ विभाति ] प्रतिभासे छे [ सः ] ते [ अनादिः ] अनाहि [ परमात्मा ] परमात्मा छे. ભાવા:–અહીં જેના કેવલજ્ઞાનમાં એકજ નક્ષત્રની સમાન લેાક પ્રતિભાસે છે તે જ પરમાત્મા રાગાદિ સમસ્ત વિકલ્પ રહિત ચેગીઓને ઉપાદેય છે. ૩૮.
હવે ચેગીશ્વરા નિર્વિકલ્પ સમાધિકાલે નિરવિધ જ્ઞાનમય જેને ધ્યેયરૂપ ચિંતવે છે તે પરમાત્માને કહે છે:—
ગાથા-૩૯
भ्यन्वयार्थः–[ योगीन्द्रवृन्दैः ] शुद्धात्मानी वीतराग निर्विदय समाधिमा २ योगीश्वरे। [ ज्ञानमयः ] देववज्ञानथी स्याये [ यः ] ने [ मोक्षस्य कारणे ] भोक्षने
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org