________________
પરમાત્મપ્રકાશઃ
પ૧
-होड। 3७] इति भावार्थः ॥ ३६ ॥ यः परमार्थेन देहकर्मरहितोऽपि मूढात्मनां सकल इति प्रतिभातीत्येवं निरूपयोत३७) जो परमत्थे णिकलु वि कम्म-विभिण्णउ जो जि । मूढा सयलु भणंति फुडु मुर्माण परमप्पउ सो जि ॥३७॥
यः परमार्थेन निष्कलोऽपि कर्मविभिन्नो य एव ।
मूढाः सकलं भणन्ति स्फुटं मन्यस्व परमात्मानं तमेव ॥ ३७ ॥ यः परमार्थेन निष्कलोऽपि देहरहितोऽपि कर्मविभिन्नोऽपि य एव भेदाभेदरत्नत्रयभावनारहिता मुढात्मानस्तमात्मानं सकलमिति भणन्ति स्फूट निश्चितं हे प्रभाकरभट्ट तमेव परमात्मानं मन्यस्व जानीहीति, वीतरागसदानन्दैकसमाधौ स्थित्वानुभवेत्यर्थः । अत्र स एव परमात्मा शुद्धात्मसंवित्तिप्रतिपक्षभूतमिथ्यात्वरागादिनिवृत्तिकाले सम्यगुपादेयो भवति तदभावे हेय इति तात्पर्यार्थः ॥ ३७ ॥ વીતરાગસ્વસવેદનશાનથી ભાવ એવો અર્થ છે.
અત્રે નિર્વિકલ્પ સમાધિમાં જેઓ રત છે તેમને સદાય તે પરમાત્મા ઉપાદેય - छे, ५२ तु मन्याने उय छ मेवा भावार्थ छ. 38.
આત્મા પરમાર્થથી દેહ અને કર્મથી રહિત હોવા છતાં પણ મૂઢ આત્માએને “શરીરરૂપ” પ્રતિભાસે છે એમ કહે છે –
आथा-३७ सन्या :-[यः] २ [ परमार्थेन ] ५२माथी [ निष्कलः ] शरीर २डित छ [ अपि ] भने [ य: एव ] 2 [ कर्मविभिन्नः ] थी लिन छ त ५५ ते मात्माने [ मूढाः ] महारत्नत्रयनी भावनाथी २डित भूढ आत्मामा [सकलं] शरी२३५ ४३ छ, [तं एव परमात्मानं ] ते ५२मात्मा न ४ प्रमा४२ भट्ट ! तु । स्फुटं ] निश्चयथी [ मन्यस्व ] on अर्थात् मे (a) वीत२॥२॥ सहान ४३५ समाधिमा સ્થિર થઈને અનુભવ.
ભાવાર્થ:–અહીં શુદ્ધ આત્માના સંવેદનથી પ્રતિપક્ષભૂત મિથ્યાત્વ-રાગાદિની નિવૃત્તિના કાલે તે જ પરમાત્મા સમ્યફ ઉપાદેય છે અને તેના (મિથ્યાત્વ-રાગાદિની નિવૃત્તિના) અભાવમાં હેય છે. ૩૭.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org