________________
ચગસરઃ
४६८
स-याथ:-[यः] 2 [शुद्ध आत्मानं ] शुद्ध मामाने [अशुचिशरीरविभिन्नं अपि अशुथि शरीरथी भिन्न ४ [ मन्यते ] on छे [ सः ] [ सकलानि शास्त्राणि स४१ शास्त्रीने [जानाति ] तो छ भने त [शाश्वत सौख्यं लीनः] શાશ્વત સુખમાં લીન થાય છે. ૫.
આત્મજ્ઞાન વિનાનું શાસ્ત્રજ્ઞાન વ્યર્થ છે – जो णवि जाणइ अप्पु परु णवि परभाउ चएइ । सो जाणउ सत्थई सयलं ण हु सिवसुक्खु लहेइ ॥ ९६ ॥
यः नैव जानाति आत्मानं परं नैव परभावं त्यजति । स जानातु शास्त्राणि सकलानि न सलु शिवसौख्यं लभते ॥ ९६ ॥ નિજ પરરૂપથી અજ્ઞ જન, જે ન તજે પરભાવ;
જાણે કદી સી શાસ્ત્ર પણ, થાય ન શિવપુર રાવ. ૯૬.
स-या:-[ यः] 2 [ परं आत्मानं] ५२मात्मान. [न पर जानाति ] तयुते! नथी भने [परभावं] ५२मापन [न त्यजति ] छ। नयी [स: ] ते [ सकलानि शास्त्राणि ] सशानी [जानातु ] arel ५५ ते [ खलु] निश्चयथा [ शिवसौख्यं न लभते 1 शिशुमने पामता नथी. ६६.
પરમસમાધિ શિવસુખનું કારણ છે – वज्जिय सयल वियप्पई परम-समाहि लहंति । जं विदहि साणंदु क वि सो सिव-सुक्ख भणंति ॥ ९७ ॥
वर्जितं सकलविकल्पेन परमसमाधि लभन्ते । यद् विन्दन्ति सानंदं कि अपि तत् शिवसौख्यं भणन्ति ॥ ९७ ।। તજી કલ્પનાજાળ સી, પરમસમાધિલીન; વેદે જે આનંદને, શિવસુખ કહેતા જિન. ૯૭.
स-या :-[ सकलविकल्पेन वर्जितं ] समस्त विपाथी २डित [परमसमाधि लभन्ते ] ५२भसमाधि पामे छ [ यद् सानंदं विदन्ति ] भने २ मानद सडित छ | तत् ] तेने [किं अपि शिवसौख्यं भणन्ति ] ४७४ शिवसुम ४ छे. ८७.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org