SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ ४६८ યેગીન્દ્રદેવવિરચિત શમ સુખમાં લીન જે કરે ફરી ફરી નિજ અભ્યાસ; કર્મક્ષય નિશ્ચય કરી, શીઘ લહે શિવલાસ. ૯૩. स-याय :-[ शमसौख्यनिलीनः ] म अने सुषमा दीन [ यः बुधः ] रेशानी [ पुनः पुनः ] २२ [ आत्मानं मन्यते | आत्मार onो छ. [ सः अपि ] ते ५५ [ म्फुटं । निश्चयथी | कर्मक्षयं कृत्वा ] भनी क्षय ४२[ लघु ] u ar [निर्वाणं लभते ] निवाने पामे छे. આત્માને અનંતગુણમય ધ્યાઃ– पुरिसायार-पमाणु जिय अप्पो एहु पवित्त । जोइज्जइ गुण-गण णिलउ णिम्मल तेग-फुरंतु ॥ ९४ ॥ पुरुषाकारप्रमाणः जीव आत्मा एष पवित्रः । दृश्यते गुणगणनिलयः निर्मलतेजः स्फुरन् ॥ ९४ ॥ પુષાકાર પવિત્ર અતિ, દેખે આતમરામ; નિર્મળ તેજોમય અને અનંત ગુણગણધામ. ૯૪ स-याथ:-जीव ] ७१ ! [ एषः आत्मा ] ा मात्मा [ पुरुषाकारप्रमाणः ] पुरुषा२प्रमा९], [ पवित्रः ] पवित्र, [ गुणगण निलयः ] गुणेना म.२३५ मने [ निर्मलतेजः स्फुरन् ] नि तेथी रायमान [ दृश्यते ] हेमाय छे. ८४. ભેદવિજ્ઞાની સર્વશાએને જ્ઞાતા છે. जो अप्पा सुद्ध वि मुणइ असुइ-सरीर-विभिन्नु । सो जाणई सत्थई सयल सासय-सुखहं लीणु ॥ ९५ ॥ यः आत्मानं शुद्ध अपि मन्यते अशुचिशरीरविभिन्नम् । स जानाति शास्त्राणि सकलानि शाश्वतसौख्ये ( ? ) लीनः ॥ ९५ ।। જે જાણે શુદ્ધાત્મને, અશુચિ દેહથી ભિન્ન તે જ્ઞાતા સી શાસ્ત્રને, શાશ્વત સુખમાં લીન. ૫. For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.005264
Book TitleParmatma Prakash
Original Sutra AuthorN/A
AuthorAmrutlal M Zatakiya
PublisherVitrag Sat Sahitya Trust Bhavnagar
Publication Year1980
Total Pages500
LanguageGujarati
ClassificationBook_Gujarati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy