________________
યોગસાર
४६3
तेन ॥ [ त्वं ] तु [सन्यासं ] ५२। सन्यास [ मन्यस्व ] MA [ केवलज्ञानिना उक्त] सेभ अवसज्ञानी छे. ८२.
રત્નત્રયયુક્ત જીવ ઉત્તમ તીર્થ છે – रगणत्त्य-सजुत्त जिउ उचिमु तित्थु पवित्तु ।। मोक्खहं कारण जोइया अण्णु ण तंतु ण मंतु ॥ ८३ ॥ रत्नत्रयसंयुक्तः जीवः उत्तमं तीर्थं पवित्रम् । मोक्षस्य कोरणं योगिन् अन्यः न तन्त्रः न मन्त्रः ॥ ८३ ॥ રત્નત્રયુત જીવ જે, ઉત્તમ તીર્થ પવિત્ર; હે યોગી ! શિવહેતુ એ, અન્ય ન તંત્ર ન મંત્ર. ૮૩.
मन्वयाथ:- योगिन् । उ यी ! [ रत्नत्रयसंयुक्तः जीवः ] २त्नत्रययुक्त १२ [ उत्तम पवित्र तीर्थ ] उत्तम पवित्र ता ते [ मोक्षस्य कारण ] मोक्षनु' ४१२९५ छ, [ अन्यः न तन्त्रः न मन्त्रः ] अन्य त भत्र भाक्षनु ४।२५ नथी. ८३.
२त्नत्रयनु २१३५:दंसणु जं पिच्छिपइ बुह अप्पा विमल महंतु । पुणु पुणु अप्पा भावियए सो चारित्त पवित्तु ॥ ८४ ॥ दर्शन यत् प्रेक्ष्यते बुधः ( बोधः ) आत्मा विमलः महान् । पुनः पुनर् आत्मा भाव्यते तत् चारित्रं पवित्रम् ॥ ८४ ॥ દર્શન જે નિજ દેખવું, જ્ઞાન જે વિમળ મહાન; ફરી ફરી આતમભાવના, તે ચારિત્ર પ્રમાણ. ૮૪.
साथ :- आत्मा विमलः महान् ] मात्मा निर्भर भडान परमात्मा छे. [ यत प्रेक्ष्यते ] से श्रद्धत [ दर्शनं ] सभ्य हशन छ । बुधः ] अने सेम न. ते सम्यगज्ञान छे तथा [ आत्मा पुनः पुनः भाव्यते ] मात्मानी पा२ वा२ लावना ४२वी [ तत ] [ पवित्रं चारित्रं ] पवित्र यारित्र छ. ८४.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org