________________
यो-विवि२थितः
[ हो । २3च मन्यस्व जानीहि । अतीन्द्रियसुखास्वादविपरीतस्य जिहवेन्द्रियविषयस्य निर्मोहशुद्धात्मस्वभावप्रतिकूलस्य मोहस्य वीतरागसहजानन्दपरमसमरसीभावसुखरसानुभवप्रतिपक्षस्य नवप्रकाराब्रह्मव्रतस्य वीतरागनिर्विकल्पसमाधिघातकस्य मनोगतसंकल्पविकल्पजालस्य च विजयं कृत्वा हे प्रभाकरभट्ट शुद्धात्मानमनुभवेत्यर्थः । तथा चोक्तम्-" अक्खाण रसणी कम्मोण मोहणी तह वयाण बंभं च । गुत्तिसु य मणगुत्ती चउरो दुक्खेहिं सिझति ॥" ॥ २२ ॥ ___अथ वेदशास्त्रेन्द्रियादिपरद्रव्यालम्बनाविषयं च वीतरागनिर्विकल्पसमाधिविषयं च परमात्मानं प्रतिपादयन्ति
२३) वेयहि सत्थहिँ इंदियहिं जो जिय मुणह ण जाइ । ........णिम्मल-झाणहँ जो विसउ सो परमप्यु अणाइ ॥२३॥
वेदैः शास्वैरिन्द्रियैः यो जीव मन्तुं म याति ।।
निर्मलध्यानस्य यो विषयः स परमात्मा अनादिः ॥ २३॥ वेदशास्त्रेन्द्रियैः कृत्वा योऽसौ मन्तुं ज्ञातुं न याति । पुनश्च कथंभूतो यः । मिथ्याविरतिप्रमादकषाययोगाभिधानपञ्चप्रत्ययरहितस्य निर्मलस्य स्वशुद्धा
અર્થ:–ઈન્ડિયામાં જીભ પ્રબલ છે, જ્ઞાનાવરણાદિ આઠ કર્મોમાં મોહનીય બલવાન છે તથા પાંચમહાવ્રતમાં બ્રહ્મચર્યવ્રત પ્રબલ છે અને ત્રણ ગુપ્તિઓમાં મનગુપ્તિ પાળવી કઠણ છે; એ ચારે ભાવો મુશ્કેલીથી સિદ્ધ થાય છે. ૨૨.
હવે વેદ શાસ્ત્ર ઇન્દ્રિયાદિ પરદ્રવ્યના અવલંબનને અગોચર અને વીતરાગ નિર્વિકલ્પ સમાધિને ગેચર પરમાત્માનું સ્વરૂપ કહે છે--
आथा-२३ सन्या:- वेदैः शास्त्रैः इन्द्रियैः ] वे, शास्त्र भने दियाथी [यः ] २ [मन्तुं न याति ] तो नथी भने [यः] 2 [निर्मलंध्यानस्य विषयः] मिथ्यात्व, अविरति, प्रमाह, ४षाय भने योग-सका नामनी पाय प्रत्ययोथी રહિત, નિર્મલ એવા, સ્વશુદ્ધ આત્મસંવિત્તિથી ઉત્પન્ન એક નિત્યાનંદરૂપ સુખામૃતના मास्वा३५ परिणभता ध्यानन विषय छ भने [अनादि] 2 माह (मत) २डित छ [ सः ] ते | परमात्मा ] ५२मात्मा छे सेम डे ७१ ! तुं .
४थु ५५ छ :-१॥ अन्यथा वेदपाण्डित्यं शास्त्रपाण्डित्यमन्यथा । अन्यथा परमं तत्वं लोकाः क्लिश्यन्ति चान्यथा ॥"
१. नुमा यशस्तिसर ५-२५१.......
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org