________________
૪૩૮
ચેાગીન્દ્વન્દેવવિરચિત
આત્મજ્ઞાન વિના તાર્દિ માક્ષનાં કારણ થતાં નથીઃ——
वय-तव-संजम - मुल- गुण मूढहं मोक्ख ण वृत्त । जाव ण जाणइ इक पर सुद्धउ भाउ पवित्तु ॥ २९ ॥
व्रततपः संयम मूलगुणाः मूढानां मोक्षः (इति) न उक्तः । यावत् न ज्ञायते एकः परः शुद्धः भावः पवित्रः ॥ २९ ॥
જ્યાં લગી એક ન જાણીયેા, પરમ પુનિત શુદ્ધ ભાવ; भूढतया व्रत-तप सहु, शिवहेतु न उहाय. २७.
अन्वयार्थ:-[ यावत् | नयां सुधी [ एकः परः शुद्धः पवित्रः भावः ] परभ, शुद्ध, पवित्र, भाव [ न ज्ञायते ] लागुवामां आवतो नथी त्यांसुधी । मूढानां ] भूढ अज्ञानी लवाने [ व्रततपः संयममूलगुणाः मोक्षः न उक्तः ] व्रत, तप, संयम अने भूलગુણાને માક્ષનાં કારણુ કહી શકાતાં નથી.
આત્માને જાણવા તે મોક્ષનુ કારણ છેઃ—
जब णिम्मल अप्पा मुणइ वय- संजम - संजुत्तु ।
तो लहु पावर सिद्धि-सुह इउ जिण - णाहं उत्तु ॥ ३० ॥
यदि निर्मलं आत्मानं मन्यते व्रत- संयम संयुक्तः ।
तर्हि लघु प्राप्नोति सिद्धिसुखं इति जिननाथस्य उक्तम् ॥ ३० ॥
જે શુદ્ધાત્મ અનુભવે, વ્રત–સંયમસંયુક્ત;
निनवर लाजे लव ते, शीघ्र सड़े शिवसुम. ३०.
मन्वयार्थः–[ यदि | 1 | व्रतसंयम संयुक्तः ] व्रत संयमथी संयुक्त थाने [ निर्मलं आत्मानं ] निर्भस आत्माने [ मन्यते ] भषे छे- अनुभवे छे | तहिं | तो ते [ लघु ] शीघ्र ४ [ सिद्धिसुखं ] सिद्धि-सुमने [ प्राप्नोति ] पामे छे | इति ] [ जिननाथस्य उक्तं ] निननाथनु उथन छे. 30.
भ
આત્મજ્ઞાન વિના એકલુ* વ્યવહાર ચારિત્ર વૃથા છેઃ—
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org