________________
-होडा २१३ ]
પરમાત્મપ્રકાશ:
यत् तत्त्वं ज्ञानरूपं परममुनिगणा नित्यं ध्यायन्ति चित्ते यत तत्त्वं देहत्यक्तं निवसति भुवने सर्वदेहिनां देहे । यत् तत्त्वं दिव्यदेहं त्रिभुवनगुरुकं सिध्यति शान्तजीवे
तत् तत्त्वं यस्य शुद्धं स्फुरति निजमनसि प्राप्नोति स हि सिद्धिम् || २१३ ||
૪૧૭
पावए सो प्राप्नोति स हि स्फुटम् । काम् । सिद्धि मुक्तिम् । यस्य किम् । जस्स णियमणे फुरइ यस्य निजमनसि स्फुरति प्रतिभाति । किं कर्मतापन्नम् । तं तत्तं तत्त्वम् । कथंभूतम् । शुद्धं रागादिरहितम् । पुनरपि कथंभूतं यत् । जं तत्तं णाणरूवं यदात्मतत्त्वं ज्ञानरूपम् | पुनरपि किंविशिष्टं यत् । णिच्च झायंति नित्यं ध्यायन्ति । क्व चित्त मनसि । के ध्यायन्ति । परममुणिगणा परममुनिसमूहाः । पुनरपि किं विशिष्टं यत् । जं तत्तं देहचत्तं यत्परमात्मतत्रं देहत्यक्तं देहाद्भिन्नम् । पुनरपि कथंभूतं यत् । णिवस निवसति । क । भुवणे सव्वदेहीण देहे त्रिभुवने सर्वदेहिनां संसारिणां देहे । पुनरपि कीदृशं यत् । जं तत्तं दिव्यदेहं यत् शुद्धात्मतचं दिव्यदेहं दिव्यं केवलज्ञानादि - शरीरम् । शरीरमिति कोऽर्थः । स्वरूपम् । पुनश्च कीदृशं यत् । तिहुयणगुरुगं अव्यावधानन्तसुखादिगुणेन त्रिभुवनादपि गुरुं पूज्यमिति त्रिभुवनगुरुम् । पुनरपि किंरूपं यत् । सिज्झए सिद्ध्यति निष्पत्तिं याति । क I संतजीवे ख्यातिपूजालाभादिसमस्तमनोरथविकल्पजालरहितत्वेन परमोपशान्त जीवस्वरूपे इत्यभिप्रायः || २१३ ॥
जीवे सिध्यति ] ने तव शांत वमां सिद्ध ( प्राप्त ) थाय छे [ तत् तत्त्वं ] ते तत्त्व [ यस्य निजमनसि ] भेना नि भनभां [ शुद्धं हि स्फुरति ] शुद्ध प्राशमान थाय छे, [ सः ] ते [ सिद्धिं प्राप्नोति ] सिद्धिने भेजवे छे.
Jain Education International
ભાવાથઃ—જે આત્મતવ જ્ઞાનરૂપ છે, જેનુ પરમમુનિગણા ચિત્તમાં નિરંતર ધ્યાન કરે છે, જે પરમાત્મતત્ત્વ દેહથી ભિન્ન છે અને ત્રણ લેાકમાં સર્વ સ`સારી પ્રાણીઓના કહમાં રહે છે, જે શુદ્ધાત્મતત્ત્વ દ્વવ્યદેહ છે-કેવળજ્ઞાનાતિ શરીર છે-દિવ્ય અર્થાત્ કેવળજ્ઞાનાદિ, શરીર અર્થાત્ સ્વરૂપ છે, જે તત્ત્વ અવ્યાબાધ, અનંત સુખાઢિ ગુણાથી ત્રણ લેાકથી પણ ગુરુ છે-પૂજ્ય છે અને જે તત્ત્વ ખ્યાતિ, પૂજા, લામ આદિથી માંડીને સમસ્ત મનારથરૂપ વિકલ્પજાલથી રહિત હાવાને લીધે પરમશાંતજીવસ્વરૂપમાં સિદ્ધ થાય છે અર્થાત્ નિષ્પત્તિને પામે છે તે મુક્તિને પામે છે. ૨૧૩,
પર
For Private & Personal Use Only
www.jainelibrary.org