________________
3८२
ગીÇદેવવિરચિત [२५० २ ।। १८०३२०) परम-समाहि-महा-सरहि जे बुड्डहि पइसेवि ।
अप्पा थकाइ विमलु तहँ भव-मल जति बहेवि ॥ १८९ ॥ परमसमाधिमहासरसि ये मज्जन्ति प्रविश्य ।
आत्मा तिष्ठति विमलः तेषां भवमलानि यान्ति ऊढ्या ॥ १८९ ॥ जे बुड्डहिं ये केचना पुरुषा मन्ना भवन्ति । क्व । परमसमाहिमहासरहिं परमसमाधिमहासरोवरे । किं कृत्वा ममा भवन्ति । पइसेवि प्रविश्य सर्वात्मप्रदेशैरवगाह्य अप्पा थकइ चिदानन्दैकस्वभावः परमात्मा तिष्ठति । कथंभूतः । विमलु द्रव्यकर्मनोकर्ममतिज्ञानादिविभावगुणनरकादिविभावपर्यायमलरहितः तहं तेषां परमसमाधिरतपुरुषाणां भवमल जति भयरहितात् शुद्धान्मद्रव्याद्विलक्षणानि यानि कर्माणि भवमलकारणभूतानि गच्छन्ति । किं कृत्वा । वहे वि । शुद्धपरिणामनीरमबाहेण उद्वेति भावार्थः ॥ १८९ ।।
अथ३२९) सयल-वियप्पहँ जो विलउ परम-समाहि भणति ।
तेण सुहासुह-भावडा मुणि सयलवि मेल्लंति ॥ १९० ॥
गाय-१८८ स-वया:- ये] २ पुरुषो । परमसमाधि महासरसि ] ५२भसमीघि३५ भडास।१२भा [ प्रविश्य ] प्रवेशीन-पान ४शन [ मज्जन्ति ] इमली भारे छ-मन थाय छ । तेषां विमल: आत्मा ] तमना विमत मात्मा [ तिष्ठति ] स्थि२ थाय छ, [ भवमलानि ] सपना ४।२५३५ मत [ ऊढ्वा यान्ति ] शुद्धપરિણામરૂપ જલના પ્રવાહમાં વહી જાય છે- ધોવાઈ જાય છે.
ભાવાર્થ –જે કઈ પુરુષ પરમસમાધિરૂપ મહાસરોવરમાં સર્વઆત્મપ્રદેશથી અવગાહીને મગ્ન થાય છે તે પરમસમાધિમાં રત પુરુષોમાં દ્રવ્યકર્મ, કર્મ, મતિજ્ઞાનાદિ વિભાવગુણ અને નરનારકાદિ વિભાવપર્યાયરૂપ મલથી રહિત એક ચિદાનંદ સ્વભાવરૂપ પરમાત્મા સ્થિર થાય છે અને ભવરહિત શુદ્ધઆત્મદ્રવ્યથી વિલક્ષણ, ભવમલના કારણભૂત જે કર્મો તે શુદ્ધપરિણામરૂપી જલના પ્રવાહમાં તણાઈ જાય છે–ધોવાઈ • जय छे. १८८.
qणी ( वे ५२मसमाधिनु सक्ष) ४ ):--
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org