________________
ચેાગીન્દ્વદેવવિરચિત
[ २५० २ हो। १४५
दुक्कियवासउ एहु समस्तदुष्कृतानां पापानां वासः स्थानमेषः, पासु कर्यंतें मंड अज्ञा निजीवबन्धनार्थं पाशो मण्डितः । केन | कृतान्तनाम्ना कर्मणा । कथंभूतः । अविचलुशुद्धात्मतच्चभावनाप्रतिपक्षभूतेन मोहबन्धनेनाबद्धत्वाद विचलः णिस्संदेहु संदेहो न कर्तव्य इति । अयमत्र भावार्थ: । विशुद्धज्ञानदर्शनस्वभावपरमात्मपदार्थभावनाप्रतिपक्षभूतैः कषायेन्द्रियैः व्याकुलीक्रियते मनः, मनःशुद्ध भावे गृहस्थानां तपोधनवत् शुद्धात्मभावना कर्तुं नायातीति । तथा चोक्तम् — “कषायैरिन्द्रियैर्दुष्टैर्व्याकुलीक्रियते मनः । यतः कर्तुं न शक्येत भावना गृहमेधिभिः ।। " ॥ १४४ ॥
३४४
अथ गृहममत्वत्यागानन्तरं देहममत्वत्यागं दर्शयति
२७६) देहु वि जित्थु ण अप्पणउ तहि अप्पणउ कि अणु । पर-कारणि मण गुरुव तुहुँ सिव-संगमु अवगष्णु ॥ १४५ ॥
देहोऽपि यत्र नात्मीयः तत्रात्मीयं किमन्यत ।
परकारणे मा मुद्दा ( ? ) स्थं शिवसंग मं अवगण्य ॥ १४५ ॥
માટે ધૃતાંત નામના કમૅ શુદ્ધાત્મતત્ત્વની ભાવનાથી પ્રતિપક્ષભૂત મેાહના બંધનથી દૃઢ ખાંધતા હૈાવાથી જે અવિચલ છે એવા અવિચલ પાશ રચ્યા છે, એમાં સંદેહ કરવા ચેાગ્ય નથી.
વિશુદ્ધજ્ઞાન, વિશુદ્ધ દન જેના સ્વભાવ છે એવા પરમાત્મપદાર્થાની ભાવનાથી પ્રતિપક્ષભૂત કષાય–ઇન્દ્રિયા વડે મન વ્યાકુલ થાય છે, મનની શુદ્ધિ વિના ગૃહસ્થાને તપેાધનની માફ્ક શુદ્ધાત્મભાવન કરવાનું બની શકતું નથી. વળી કહ્યુ પણ છે કે:— ‘कषायैरिन्द्रियैर्दुष्टैव्र्याकुलीक्रियते मनः । यतः कर्तुं न शक्येत भावना गृहमेधिभिः ॥” ( અ`:—દુષ્ટ, કષાય અને ઇન્દ્રિયાથી મન વ્યાકુલ બને છે, તેથી ગૃહસ્થા આત્મભાવના छुरी शत्रुता नथी १४४ . )
હવે ઘરનું મમત્વ છેડાવ્યા પછી દેહના મમત્વના ત્યાગ દર્શાવે છે ( દેહનું भभत्व छोडावे छे. ):
ગાથા–૧૪૫
अन्वयार्थ:- [ यत्र ] न्यां [ देहः अपि ] हे प [ आत्मीय न ] पोताना नथी [ तत्र ] त्यां [ अन्यत् ] अन्य पदार्थों [ किं आत्मीयं ] शुं पोताना थाय ? नथाय. खेम लगाने [ त्वं ]
'
[ शिवसंगमं अवगण्य ] मोक्षना संगम
भाव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org