________________
-हो। १४० ]
પરમાત્મપ્રકાશ
334
२७१) पंचहँ णायकु वसिकरहु जेण होंति वसि अण्ण ।
मूल विण?इ तरु-वरहँ अवसइँ सुकहिं पण्ण ॥ १४० ॥
पश्चानां नायकं वशीकुरुत येन भवन्ति वशे अन्यानि ।
मुले विनष्टे तरुवरस्य अवश्यं शुष्यन्ति पर्णानि ॥ १४० ॥ पंचहं इत्यादि पदखण्डनारूपेण व्याख्यानं क्रियते । पंचहं पञ्चज्ञानप्रतिपक्षभूतानां पञ्चेन्द्रियाणां णायकु रागादिविकल्परहितपरमात्मभावनाप्रतिकूलं दृष्टश्रुतानुभूतभोगाकांक्षारूपप्रभृतिसमस्तापध्यानजनितविकल्पजालरूपं मनोनायकं हे भव्याः वसिकरहु विशिष्टभेदभावनाङ्कशबलेन स्वाधीनं कुरुते । येन स्वाधीनेन किं भवति । जेण होंति वसि अण्ण येन वशीकृतेनान्यानीन्द्रियाणि वशीभवन्ति । दृष्टान्तमाह । मूलविणदुइ तरुवरहं मूले विनिष्टे तरुवरस्य अवसई सुक्कहिं पण्ण अवश्यं नियमेन शुष्यन्ति पर्णानि इति । अयमत्र भावार्थः । निजशुद्धात्मतत्त्वभावनाथ येन केनचित्प्रकारेण मनोजयः कर्तव्यः
હવે મનોય (મનને ય ) કરતાં ઈન્દ્રિયય થાય છે એમ પ્રકટ કરે છે–
माथा-१४० मन्या :- भव्य ! तभ [ पंचानां नायकं ] पाय धन्द्रियाना नाय सेवा भनन [ वशी कुरुत ] १२ ४३। [ येन ] Tथा (रेने १५ ४२वाथी ) [ अन्यानि | मन्य पाय न्द्रियो ५४ [ वशे भवन्ति ] १२५ २६ Mय छ. म [ तरुवरस्य मूलो विनष्टे ] वृक्षना भूजन नाश थतi, [ पर्णानि ] ५iasi [ अवश्य ] ॐ [ शुष्यति ] सु पय छे.
ભાવાર્થ –હે ભવ્ય ! તમે રીગાદિ વિકલ્પ રહિત પરમાત્માની ભાવનાથી પ્રતિકૂલ એવા, દેખેલા, સાંભળેલા અને ભેગોની આકાંક્ષાથી માંડીને સમસ્ત અનુભવેલા અપધ્યાન જનિત વિકલ્પજાલરૂપ અને પાંચ જ્ઞાનના પ્રતિપક્ષભૂત પાંચ ઈન્દ્રિયના મનરૂપી નાયકને વિશિષ્ટભેદભાવનારૂપ અંકુશના બલથી સ્વાધીન કરો. જેને સ્વાધીન કરવાથી શું થાય છે? જેને ( મનને ) વશ કરવાથી અન્ય ઈદ્રિય વશ થાય છે. દષ્ટાંત ४. छ. आउनु भूज नट थdi, iii।' नछी सु15 Mय छे.
અહીં આ ભાવાર્થ છે કે નિજશુદ્ધાત્મતત્વની ભાવના અથે યેન કેન પ્રકારેણ (४ प ५४ारे, गमे ते उपाये ) भना४य ४२३। ( भनने त नये ) ते ४२i ( भनने साथी ते) जितेन्द्रिय थाय छे. वणी यु ५४ छ , "येनोपायेन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org