SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ ૩૨૪ ચેાગીન્દ્વન્દેવવિરચિત | અ૦ ૨ દોહા ૧૨ २५८) मूढा सलु विकारिमउ भुल्लर में तुम कंडि । सिव-पहि णिम्मलि करहि रह घरु परियणु लह छंडि ॥ १२८ ॥ मूढ सकलमपि कृत्रिमं भ्रान्तः मा तुषं कण्डय | शिवपथे निर्मले कुरु रतिं गृहं परिजनं लघु त्यज ॥ १२८ ॥ मूढा इत्यादि । मूढा सयलु वि कारिमउ हे मूढजीव शुद्धात्मानं विहायान्यत् पञ्चेन्द्रियविषयरूपं समस्तमपि कृत्रिमं विनश्वरं भुल्लउ मं तुस कंडि भ्रान्तो भूत्वा तुपकण्डनं मा कुरु । एवं विनश्वरं ज्ञात्वा सिपहि णिम्मलि शिवशब्दवाच्यविशुद्धज्ञानदर्शनस्वभावो मुक्तात्मा तस्य प्राप्त्युपायः पन्था निजशुद्धात्मसम्यक् श्रद्धानज्ञानानुष्ठानरूपः स च रागादिरहितत्वेन निर्मल: करहि रह इत्थंभूते मोक्षे मोक्षमार्गे च रतिं पीतिं कुरु घरु परियणु लहु छंडि पूर्वोक्तमोक्षमार्गप्रतिपक्षभूतं गृहं परिजनादिकं शीघ्रं त्यजेति तात्पर्यम् ।। १२८ ॥ अथ पुनरप्यध्रुवानुप्रेक्षां प्रतिपादयति २६९) जोइय सयलु वि कारिमउ णिकारिमउ ण कोइ । जीवि जंति कुडि ण गय इहु पडिछंदा जोइ ॥ १२९ ॥ માથા—૧૨૮ अन्वयार्थ:- [ मूढः ] डे भूढ व ! [ सकलं अपि | शुद्धात्मा सिवाय अन्य समस्त पांच इन्द्रियना विषयश्य पहार्थ [ कृत्रिमं ] हृत्रिम छे - विनश्वर छे. [ भ्रांतः ] अभित थने [ तुषं ] त [ मा कण्डय ] न खांड से प्रमाणे विनश्वर लगीने [ निर्मले शिवपंथे ] निर्भस भोक्षमार्गभ [ रतिं ] २ति [ कुरु ] ४२, [ गृहं परिजनं ] अने घर परिनाहिने [ लघु ] शीघ्र [ त्यज ] छोड. ભાવાર્થ:—હે મૂઢ જીવ ! શુદ્ધ આત્મા સિવાય અન્ય પાંચ ઇન્દ્રિયના વિષયરૂપ ખધુ' જ વિનશ્વર છે, બ્રાન્તિ પામીને ફેતરાંને ખાંડ નહિ. એ રીતે વિનશ્વર જાણીને, ‘શિવ’ શબ્દથી વાચ્ય એવા વિશુદ્ધજ્ઞાન-દર્શનસ્વભાવવાળા મુક્ત આત્માની પ્રાપ્તિના ઉપાય જે નિજ શુદ્ધ આત્માના સભ્યશ્રદ્ધાન, સમ્યજ્ઞાન, અને સમ્યગ્-અનુષ્ઠાનરૂપ માર્ગ છે તે રાગાદિ રહિત હૈાવાથી નિર્માલ છે. એવા મેાક્ષ અને મેાક્ષમાગ માં તું પ્રીતિ કર; પૂર્વોક્ત મેાક્ષમાથી પ્રતિપક્ષભૂત ઘર, પરિજનાદિકને શીઘ્ર છેડ. ૧૨૮. હવે ફરી પણ અધ્રુવ અનુપેક્ષાનું વ્યાખ્યાન કરે છેઃ—— Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005264
Book TitleParmatma Prakash
Original Sutra AuthorN/A
AuthorAmrutlal M Zatakiya
PublisherVitrag Sat Sahitya Trust Bhavnagar
Publication Year1980
Total Pages500
LanguageGujarati
ClassificationBook_Gujarati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy