________________
ચેગીન્દ્વદેવવિરચિત
[ २०२ દાહા ૫૬
अथ येन पापफलेन जीवो दुःखं प्राप्य दुःखविनाशार्थं धर्माभिमुखो भवति तत्पापमपि समीचीनमिति दर्शयति —
२३९
१०३) वर जिय पावइँ सुंदरइ णाणिय ताइँ भति । जीवह दुक्खइँ जणवि लहु सिवम जाइ कुणति ॥ ५६॥
ँ
वरं जीव पापानि सुन्दराणि ज्ञानिनः तानि भणन्ति । जीवानां दुःखानि जनित्वा लघु शिवमति यानि कुर्वन्ति ॥ ५६ ॥
वर जिय इत्यादि । वर जिय वरं किंतु हे जीव पावई सुंदरई पापानि सुन्दराणि समीचीनानि भणति कथयन्ति । के । णाणिय ज्ञानिनः तवेदिनः । कानि । ताई तानि पूर्वोक्तानि पापानि । कथंभूतानि । जीवहं दुक्ख णिवि हु सिवम जाई कुणंति जीवानां दुःखानि जनित्वा लघु शीघ्रं शीवमर्ति मुक्तियोग्यमतिं यानि कुर्वन्ति । अयमत्राभिप्रायः । यत्र भेदाभेदरत्नत्रयात्मकं श्रीधर्मं लभते जीवस्तत्पापजनितदुःखमपि श्रेष्ठमिति कम्मा
હવે જે પાપના ફલથી જીવ દુઃખ પામીને દુઃખને દૂર કરવા માટે ધર્મની સન્મુખ થાય છે તે પાપ પણ સમીચીન ( સારું ) છે એમ દર્શાવે છેઃ—
आधा-५६
अन्वयार्थ:- [ जीव ] डे ल ! ( यानि ] ? पाय ( ? पायनां इस ) जीवानां ] [ दुःखानि जनित्वा ] हु: आधीने [ लघु | शीघ्र ०४ | शिवमतिं कुर्वन्ति ] भुक्तिने योग्य बुद्धि ( भोक्ष भेजववानी बुद्धि ) ઉત્પન્ન કરે છે [ तानि पापानि ] ते पाप [ वरं सुंदराणि ] aji सुंदर - समयीन-छे भ ज्ञानिनः ] ज्ञानी-तत्त्ववेही - [ भणन्ति | छे.
ભાવા : જ્યાં ( પાપના ફ્લરૂપ દુઃખના ડરથી ) જીવ ભેદાભેદ-રત્નત્રયાત્મક શ્રીધર્માંને ( સત્ય ધર્મને ) પામે છે તે પાપજનિત દુ:ખ પણ શ્રેષ્ઠ છે કારણ " आर्ना नरा धर्मपरा भवन्ति ( અ`:—ઘણુ' કરીને દુ:ખી મનુષ્યા ધર્મ સન્મુખ થાય છે એવુ આગમનું વચન છે. ) ૫૬.
""
હવે નિદાનખંધથી ઉપાર્જિત પુછ્યા જીવને રાજ્યાદિની વિભૂતિ આપીને નરકાદિનાં દુઃખ ઉપજાવે છે તે કારણે તેએ સમીચીન નથી એમ કહે છેઃ—
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org