________________
छोड़ा 3१ ]
त्यागेन निजशुद्धात्मस्वरूपे परमानन्दसुखरसास्वादतृप्तो भूत्वा तिष्ठति स पुरुष एवाभेदेन निश्चयचारित्रं भवतीति भावार्थ: ।। ३० ।। एवं मोक्षमोक्षफलमोक्षमार्गादिप्रतिपादक द्वितीय महाधिकारमध्ये निश्चयव्यवहारमोक्षमार्गमुख्यत्वेन सूत्रत्रयं पड़द्रव्यश्रद्धानलक्षणव्यवहारसम्यक्त्वव्याख्यानमुख्यत्वेन सूत्राणि चतुर्दश, सम्यगज्ञानचारित्रमुख्यत्वेन सूत्रद्वयमिति समुदायेनैकोनविंशतिसूत्रस्थलं समाप्तम् ।
પરમાત્મપ્રકાશ
अथानन्तरमभेदरत्नत्रयव्याख्यानमुख्यत्वेन सूत्राष्टकं कथ्यते, तत्रादौ तावत् रत्नत्रय भक्तभव्यजीवस्य लक्षणं प्रतिपादयति
१५७) जो भत्तउ रयण-तयहँ तसु मुणि लक्खणु एउ | अप्पा मिल्लिवि गुण- णिलउ तासु वि अण्णु ण झेउ ॥ ३१ ॥
૧૯૯
यः भक्तः रत्नत्रयस्य तस्य मन्यस्व लक्षणं एतत् । आत्मानं मुक्त्वा गुणनिलयं तस्यापि अन्यत् न ध्येयम् ॥ ३१ ॥
किं जानीहि ।
जो इत्यादि । जो यः भक्त भक्तः । कस्य । रणयत्तयहं रत्नत्रयसंयुक्तस्य तसु तस्य जीवस्य मुणि मन्यस्व जानीहि हे प्रभाकरभट्ट । लक्खणु लक्षणं एउ इदमग्रे वक्ष्यमाणम् । इदं किम् । आत्मानं मुक्त्वा । किं विशिष्टम् । गुणणिलउ गुणनिलयं गुणगृहं तासु वि atra state oणु ण झेउ निश्चयेनान्यद्भहिर्द्रव्य ध्येयं न भवतीति । तथाहि । व्यवहारेण वीतरागसर्वज्ञ प्रणीतशुद्धात्मतच्चप्रभृतिषद्रव्यपञ्चास्तिकाय सप्ततत्त्व
अप्पा मिल्लिवि
ત્યાર પછી અભેદ રત્નત્રયના વ્યાખ્યાનની મુખ્યતાથી આઠ સૂત્રેા કહે છે, તેમાં પ્રથમ તા રત્નત્રયના ભક્ત ભવ્ય જીવનું લક્ષણ કહે છેઃ—
Jain Education International
गाथा - ३१
अन्वयार्थ:-डे प्रभार
! | यः ]
a [ रत्नत्रयस्य भक्तः ] रत्नत्रय सक्षणु तु [ मन्यस्व | शु
ભક્ત छे [ तस्य ] ते भव' [ इदं लक्षणं ] | गुणनिलयं आत्मानं मुक्त्वा ] गुणुना धाम सेवा आत्माने छोडीने | तस्य अन्यत् | निश्चयथी आत्माथी जीन्नु अ महिद्रव्य [ न ध्येयं ] घ्याववा योग्य नथी.
ભાવાર્થ :—વ્યવહારનયથી વીતરાગ સર્વજ્ઞપ્રણીત શુદ્ધાત્મતત્ત્વાદિ, છ દ્રવ્ય પંચાસ્તિકાય, સાત તત્ત્વ, નવ પદાર્થોનાં સમ્યક્શ્રદ્ધાન, સમ્યજ્ઞાન, અને અહિંસાદિ વ્રત, શીલના પરિપાલનરૂપ ભેદરત્નત્રયના અને નિશ્ચયનયથી વીતરાગ સદા આનંદ
For Private & Personal Use Only
www.jainelibrary.org