________________
१६०
યેગીન્દુ દેવવિરચિત
[१० २ होला ८.
तस्मादेव ज्ञायते तत्सुखमुत्तमं ददातीति । उक्तं च सिद्धसुखम्-" आत्मोपादानसिद्धं स्वयमतिशयवद्वीतबाधं विशालं, वृद्धिहासव्यपेतं विषयविरहितं निःप्रतिद्वन्द्वभावम् । अन्यद्रव्यानपेक्षं निरूपमममितं शाश्वतं सर्वकालमुत्कृष्टानन्तसारं परमसुखमतस्तस्य सिद्धस्य जातम् ॥" । अत्रेदमेव निरन्तरमभिलपणीयमिति भावार्थः ॥ ७ ॥
अथ सर्वेषां परमपुरुषाणां मोक्ष एव ध्येय इति प्रतिपादयति१३४) हरि-हर-बंभु वि जिणवर वि मुणि-वर-विंद वि भव्य ।
परम-णिरंजणि मणु धरिवि मुक्खु जि झोयहि सव्व ॥८॥ हरिहरब्रह्माणोऽपि जिनवरा अपि मुनिवरवृन्दान्यपि भव्याः ॥ परमनिरञ्जने मनः धृत्वा मोक्षं एव ध्यायन्ति सर्वे ॥ ८ ॥ " आत्मोपादान सिद्धं स्वयमतिशयवद्वीतबाधं विशालं, वृद्रिहासव्यपेतं विषयविरहितं निःप्रतिद्वन्द्वभाषम् । अन्यद्रव्यानपेक्षं निरुपमममितं शाश्वतं सर्वकाल
मुत्कृष्टानन्तसारं परमसुखमतस्तम्य सिद्धस्य जातम ॥" ( અથ–આત્માના ઉપાદાનથી પ્રગટેલું ( પોતાના આત્મામાં જ ઉત્પન્ન थयेस), स्वय अतिशयवाणु, माधा२डित, विशाल, वृद्धिानि २डित, विषयोथी २डित, निद (द्वन्द्वमाथी २डित ), मन्य द्रव्यनी अपेक्षा १२नु, निरुपम, अभित, શાશ્વત, સદાકાલ, ઉત્કૃષ્ટ અને અનંત સારવાળું એવું પરમસુખ હવે સિદ્ધभगवानने उत्पन्न थयु. )
અહીં આની જ ( મોક્ષની જ ) નિરંતર અભિલાષા કરવા યોગ્ય છે એવો ભાવાર્થ છે ૭. હવે સવ પરમપુરુષોએ મોક્ષ જ ધ્યાવવા યોગ્ય છે એમ કહે છે –
गाथा-८ साथ:-[ हरिहर ब्रह्माणः अपि ] रि, ७२ भने ब्रह्मा [ जिनवराः अपि । सिन१२३३।, [ मुनिवर वृंदानि अपि ] मुनीश्वरे। [ भव्याः ] भने मात भव्ये। [ सर्वे ] मे सर्व [ परम निरंजने ] भन्ने विषय४ायम तु° थ धीन. ५२म नि२ नमन निor ५२मात्म२५३५मा जान [ मोक्षं एव ] मे भीक्षनु । [ ध्यायन्ति ] ध्यान ४२ छे.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org,