________________
પરમામપ્રકાશ
૧૫૭
-होला ]
उत्तमु इत्यादि । उत्तमु उत्तमं सुक्खु सुख ण देइ जइ न ददाति यदि चेत् उत्तमु मुक्खु ण होइ उत्तमो मोक्षो न भवति तो तस्मात्कारणात् किं किमर्थं इच्छहि इच्छन्ति बंधणहिँ बन्धनैः बद्धा निबद्धाः । पसुय वि पशवोऽपि । किमिच्छन्ति । सोइ तमेव मोक्षमिति । अयमत्र भावार्थः । येन कारणेन सुखकारणत्वाद्धेतोः बन्धनबद्धाः पशवोऽपि मोक्षमिच्छन्ति तेन कारणेन केवलज्ञानाद्यनन्तगुणाविनाभूतस्योपादेयरूपस्यानन्तसुखस्य कारणत्वादिति ज्ञानिनो विशेषेण मोक्षमिच्छन्ति ॥ ५ ॥ ___अथ यदि तस्य मोक्षस्याधिकगुणगणो न भवति तर्हि लोको निजमस्तकस्योपरि तं किमर्थं धरतीति निरूपति१३२) अणु जइ जगहँ वि अहिययरु गुण-गणु ताणु ण होइ ।
तो तरलोउ वि किं धरइ णिय-सिर-उप्परि सोइ ॥ ६ ॥
अन्यद् यदि जगतोऽपि अधिकतरः गुणगणः तस्य न भवति । ततः त्रिलोकऽपि किं धरति निजशिर उपरि तमेव ॥ ६ ॥
ગાથા–પ सन्या :-[ यदि ] . [ मोक्षः ] भाक्ष [ उत्तमं सुख ] उत्तम. सुमने [ न ददाति ] न मापतो जय ते [ उत्तमं न भवति ] उत्तम न य [ ततः | ने मोक्ष उत्तम न छोय तो पछी [ बंधनैः बद्धः ] धनाथी मायेस [ पशवः अपि ] पशुमा ५५ [ तं एव ] मोक्षन (मधनथी. टवाने ) [ किं इच्छन्ति ] કેમ ઈચ્છે છે?
ભાવાર્થમોક્ષ તે સુખનું કારણ છે એવા હેતુથી બંધનથી બંધાયેલ પશુઓ પણ મોક્ષને ( છુટકારાને ) ઇચ્છે છે તેથી (એમ સમજાય છે કે ) મક્ષ કેવલજ્ઞાનાદિ અનંતગણની સાથે અવિનાભાવી એવા, ઉપાદેયરૂપ અનંતસુખનું કારણ છે. માટે જ્ઞાનીઓ વિશેષપણે મોક્ષને ઈચ્છે છે. ૫
હવે તે મોક્ષમાં અધિક ગુણોનો સમૂહ ન હોત તે ત્રણ લોક તેને પોતાના મસ્તક ઉપર શા માટે રાખે એમ કહે છે –
आथा-१ मन्या :-[ अन्यत् ] quी [ यदि ] ने [ तस्य | भोक्षमा [ जगतः अपि ] समस्त ०४तथी पार [ अधिकतरः गुणगणः ] मधित२ गुणून समूह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org