SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ ચેાગીન્નુદેવવિરચિત [ होडा ८3 तरुणउ बूढउ रूयडउ सूरउ पंडिउ दिव्बु तरुणो यौवनस्थोऽहं वृद्धोऽहं रूपस्यहं शूरः सुभटोsहं पण्डितोऽहं दिव्यो विशिष्टोऽहम् । पुनश्च किंविशिष्टः । खवणउ वंदउ सेवडउ क्षपणको दिगम्बरोऽहं वन्दको बौद्धोऽहं श्वेतपटादिलिङ्गधारकोंऽहमिति मूढात्मा सर्वं मन्यत इति । अयमत्र तात्पर्यार्थः । यद्यपि व्यवहारेणाभिन्नान् तथापि निश्वयेन वीतरागसहजानन्दैकस्वभावात्परमात्मनः भिन्नान् कर्मोदयोत्पन्नान् तरुणवृद्धादिविभावपर्यायान् हेयानपि साक्षादुपादेयभूते स्वशुद्धात्मतत्त्वे योजयति । कोऽसौ । ख्यातिपूजालाभादिविभावपरिणामाधीनतया परमात्मभावनाच्युतः सन् मूढात्मेति ॥। ८२ ।। अथ ८४) जणणी जणणु वि कंत घरु पत्तु वि मित्तु विदव्वु । मायाजाल वि अप्पणउ मूढउ मण्णइ सव्वु ॥ ८३ ॥ ૧૦૪ जननी जननः अपि कान्ता गृहं पुत्रोऽपि मित्रमपि द्रव्यम् । मायाजालमपि आत्मीयं मूढः मन्यते सर्वम् ॥ ८३ ॥ जननः जणणी जणणु वि कंत घरु पुत्तु वि मित्तु वि दव्बु जननी माता पितापि कान्ता भार्या गृहं पुत्रोऽपि मित्रमपि द्रव्यं सुवर्णादि यत्तत्सर्व मायाजालु वि अप्पणउ मूढउ मण्णइ सन्तु मायाजालमप्यसत्यमपि भावार्थ:-ण्याति, पूल, सालाहि विभाव परिणामने आधीन थाने, परमात्मભાવનાથી વ્યુત થયેા થકા મૂઢાત્મા ને કે જેએ વ્યવહારથી અભિન્ન છે તે! પણ નિશ્ચયથી વીતરાગસહજાનંદ જેના એક સ્વભાવ છે એવા પરમાત્માથી ભિન્ન છે એવા, કર્માદયથી ઉત્પન્ન તરુણ, વૃદ્ધાદિ વિભાવપર્યાયેા હેય હાવા છતાં પણ તેમને, સાક્ષાત્ ઉપાદેયભૂત निःशुद्धात्मतत्त्वमां, याने छे (लेडे छे, संबंध ४२ छे. ) ८२ हवे ( इरी पशु भूढात्मानु क्षण छे ): आथा-८३ अन्वयार्थ:-[ जननी ] भाता [ जननः अपि ] पिता, [ कांता | लार्या, [ गृहं ] २ [ पुत्रः अपि पुत्र, [ मित्रं अपि ] भित्र, [ द्रव्यं ] सुवर्णाहि द्रव्यत्याहि सर्व [ मायाजालं अपि ] भायान्लस छे तो पशु--असत्य तोय-त्रिभतोय, [ मृढः ] भूढात्मा [ सर्वे ] मे सर्वने [ आत्मीयं मन्यते ] पोताना माने छे. भावार्थ::-भन-वयन-डायना व्यापारमा परिशुभेो, स्वशुद्धात्मद्रव्यनी भावनाथी શૂન્ય એવા મૂઢાત્મા માતા આદિ પરસ્વરૂપ છે તાપણુ, શુદ્ધ આત્માથી ભિન્ન છે તે પણ, હેય એવા સમસ્ત નારકાદિ દુઃખનાં કારણ હોવાથી હેય છે તેાપણ, તેમને Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005264
Book TitleParmatma Prakash
Original Sutra AuthorN/A
AuthorAmrutlal M Zatakiya
PublisherVitrag Sat Sahitya Trust Bhavnagar
Publication Year1980
Total Pages500
LanguageGujarati
ClassificationBook_Gujarati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy