________________
गालं गाले विमलगुणभाक् योऽभिमानं स्वकीयं चालं चालं जिनवरपथे योऽनबद्ये मदेव ।। ज्वालं ज्वालं भवदमदहत् कर्म यो ध्यानवन्हि मोऽयं दद्यादमर विजयः सद्गुरुमङ्गलं नः ॥५॥ श्रोधं बाधं भविकनिकरं स्वीय पीयुषवाण्या शोधं शोधं कलुषकलुषं तन्मना दर्पणाभम् । योधं योधं मतिभदजयद्वादिनी यश्च वादे मोऽयं तन्यादमर विजयः सदगुरुर्मङ्गलं नः ॥६॥ दाय दायं जिनसमय विदच्छुद्धधर्मापदेश आय त्रायं भविकमनुजान् योऽहितीमार्गगन्तृन् । नायं नायं ह्य वितथपथेऽतिष्ठिपधः प्रकामं मोऽयं दिश्यादमा विजयः मदगुरुमगलं नः धारं धारं सरणिमहमं यश्च वैराग्यखङ मारं भारं स्मररिपुमरं शीलमन्त्राहशाली । भारं भारं विमलयशमा यो जगन्तीम दीपि सोऽयं दिश्यादमरविजयः सदगुरुर्मङ्गलं नः ॥८११ इतिगुणगणभाजां धीमतां सद्गुरूणां स्तवनमरचि भक्त्या चेतसि प्रस्फुरत्या । चतुरविजयनाम्ना शिष्यलेशेन तेषां वसुमुनि निधिभूमीसंख्यके वैक्रमे दे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org