SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ જૈન કોસ્મોલોજી પરિશિષ્ટ-૧ પોતાના સ્વભાવને (દુષ્ટભાવને) ઢાંકે છે અને બીજાના છતા ગુણોને આચ્છાદિત કરે છે, તેમજ ચોરની પેઠે સર્વની શંકા રાખનારો, ગુઢ આચારવાળો અને વિતથભાષી અસત્ય બોલનાર હોય છે. ( गाथासहस्त्री - ३४० ) + ( श्री प्रज्ञापना सूत्र / २० मो पद्य ) + ( भवभावना-४९५ ) + (पंचवस्तुक - १, ६२६ ) (८३) या रो वो मनुष्यलोऽमां आवे छे ? (१) पंचसु जिणकल्लाणेसु, चेव महरिसितवाणुभावाओ । जम्मंतरनेहेण य, आगच्छंति सुरा इहयं ॥ ( चैत्यवंदन भाष्य - संघाचार टीका ) + (बृहत्संग्रहणी ग्रंथ ) (८४) हेवलोsभां प्रतरोनी व्यवस्था डेवी रीते होय छे ? (१) तेरस बारस छ प्पंच चेव चत्तारि चउसु कप्पेसु । गेवेज्जेसुं तिय तिय, एगो उ अणुत्तरेसु भवे ॥ ( देवेन्द्रनरकेन्द्रप्रकरणम् - १२९ ) षष्ठे ५, सप्तमे ४, अष्टमे ४, नवम+ १२ +६+५+४+४+४ प्रथम-द्वितीययोर्देवलोकयोः १३, तृतीय- चतुर्थयो: १२, पञ्चमे ६, दशमयो: ४, एकादश-द्वादशयो: ४, नवसु ग्रैवेयकेसु ९, अनुत्तरेषु १ इत्येवं १३ + ४ + ९ + १ = सर्वेऽपि ६२ । (८९) हेवोना अवधिज्ञाननुं क्षेत्र जने जाडार (१) तप्पागारे-पल्लग - पडहग-झल्लरी-मुइंग- पुप्फ- जवे । तिरियमणुएसु ओही, नाणाविहसंठिओ भणिओ ॥ ( बृहत्संग्रहणी - १९९ ) + (त्रैलोक्यदीपिका - ३१५ ) + ( गाथासहस्त्री - ६८१ ) (८७) वैभानिङ टेवलोडना विभानोनुं संख्या हर्श यंत्र (१) बत्तीस ३२ अठ्ठावीस २८ बारस १२ अट्ठ ८ चउरो ४ सयसहस्सा । आरेण बंभलोगा विमाणसंखा भवे एसा ॥ पंचास ५० चत्त ४० छच्चेव सहस्सा लंत ६ सुक्क सहस्सारे । सय चउरो आणयपाणएसु तिण्णारणच्चुयओ ॥ एक्कारसुत्तरं हेट्ठिमेसु १११ सत्तुत्तरं च मज्झिमए १०७ । सयमेगं उवरिमए १०० पंचेव अणुत्तरविमाणा ।। (बृहत्संग्रहणी ग्रंथ / गाथा ११७- ११९ ) तत्थ किर उड्डलोए, चउरासी चेइयाणं लक्खाई । सत्ताणउइसहस्सा, तह तेवीस विमाणा उ ॥ ( चैत्यवंदन महाभाष्य - ६४४ ) चउरासीतिं विमाणावाससयसहस्सा सत्ताणउतिं च सहस्सा तेवीसं च विमाना भवंतीति मक्खाया ॥ ( श्री समवायांग सूत्र / ८४ ) (२) (८८) छः डाय भुवोनी समन (स्थावराय ) ४०६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005233
Book TitleJain Cosmology Sarvagna Kathit Vishva Vyavastha
Original Sutra AuthorN/A
AuthorCharitraratnavijay
PublisherJingun Aradhak Trust
Publication Year2012
Total Pages530
LanguageGujarati
ClassificationBook_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy