________________
५४ावली ]
શ્રી ભદ્રબાહુસ્વામી यद्यपि श्रीस्थूलभद्रस्य पंचदशाधिकशतद्वय २१५ वर्षे स्वर्गों गुर्वावल्यनुसारेणोक्तः । श्रीमहागिरि-सुहस्तिनौ तु त्रिंशत्३० वर्षगृहस्थपर्यायावपि शत १०० वर्षजीविनौ दुष्षमासंघस्तोत्रयंत्रकानुसारेणोक्तौ ॥ तथा च सति श्रीआर्यसुहस्तिः श्रीस्थूलभद्रदीक्षितो न संपद्येत, तथापि गृहस्थपर्यायवर्षाणि न्यूनानि व्रतवर्षाणि चाधिकानीति विभाव्य घटनीयमिति ॥
तथा श्रीसुहस्तिदीक्षिताऽवंतिसुकुमालमृतिस्थाने तत्सुतेन देवकुलं कारितं तस्य च “ महाकाल " इति नाम संजातं ।
श्रीवीरनिर्वाणात् विंशत्यधिकवर्षशतद्वये २२० अश्वमित्रात् सामुच्छेदिकनामा चतुर्थो निवः । तथा अष्टविंशत्यधिकशतद्वये २२८ गंगनामा द्विक्रियः पंचमो निहवः ॥ छ ॥
९-सुटिअत्ति, श्रीसुहस्तिनः पट्टे नवमौ श्रीसुस्थित-सुप्रतिबद्धौ, कोटिक-काकंदिकौ । कोटिशः सूरिमंत्रनापात् कोटयंशसूरिमंत्रधारित्वाद्वा । ताभ्यां कौटिकनाम्ना गच्छोऽभूत् , अयं भावः-श्रीसुधर्मस्वामिनोऽष्टौ सूरीन् यावत् निग्रंथाः साधवोऽनगारा इत्यादि सामान्यार्थाभिधायिन्याख्याऽसीत् नवमे च तत्पट्टे कौटिका इति विशेषार्थावबोधकं द्वितीयं नाम प्रादुर्भूतं ॥
श्रीआर्यमहागिरेस्तु शिष्यौ बहुल-बलिस्सहौ यमलभ्रातरौ, तस्य बलिस्सहस्य शिष्यः स्वातिः तत्त्वादियो ग्रंथास्तु तत्कृता एव संभाव्यते ।
तच्छिष्यः श्यामाचार्यः प्रज्ञापनाकृत् । श्रीवीरात् षट्सप्तत्यधिकशतत्रये ३७६ स्वर्गभाक् ॥ तच्छिष्यः सांडिल्यो जीतमर्यादाकृदिति नंदिस्थविरावल्यामुक्तमस्ति । परं सा पट्टपरंपराऽन्येति बोध्यं ॥ ४ ॥
વ્યાખ્યાર્થ–શ્રી સંભૂતિવિજય તથા ભદ્રબાહુસ્વામીની પાટે સાતમા પટ્ટધર તરીકે કાશ્યા નામની વેશ્યાને પ્રતિબંધ પમાડવાથી ઉત્પન્ન થયેલ કીર્તિ વડે જેણે આખું જગત ઉજજવળ કર્યું તેવા અને સર્વ જનસમૂહમાં પ્રખ્યાતિ પામેલા શ્રી સ્થળભદ્ર આવ્યા. તેઓ છેલ્લા ચાદપૂર્વધારી થયા એટલે કે તેમના પછી કઈ ચોદપૂર્વધારી થયેલ નથી. કેટલેક સ્થળે એવો પણ ઉલ્લેખ છે કે છેલ્લા ચાર પૂર્વ માત્ર મૂળથી જ ભણ્યા હતા. તેઓ વીશ વર્ષ ગૃહસ્થાવાસમાં, ચોવીશ વર્ષ સામાન્યવતપર્યાયમાં, પીસ્તાલીશ વર્ષ યુગપ્રધાન તરીકે એવી રીતે નવાણુ વર્ષનું સંપૂર્ણ આયુષ્ય પાળીને શ્રી વીર પરમાત્મા પછી ૨૧૫ વર્ષે સ્વર્ગગામી થયા. અહીં કવિ કહે છે કે
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org