________________
यमष्टादशशत १८०० साधुपरिकरितं सत्क्रियापरायण महामहिमालयं गुरुं दृष्ट्वा रुष्टैद्रव्यलिंगिभिरेकः पंचशतद्रविणदानेन सशस्त्रः पुमांस्तद्वधायोदीरितः। स च दुधिया वसतौ प्रविष्टो यावदनुचितकरणाय यतते तावच्चन्द्रोद्योते जाते सति निद्रालुभिरपि श्रीगुरुभी रजोहरणेन प्रमृज्य पार्श्व परावर्तितं, तद दृष्ट्वाऽहो निद्रायामपि क्षुद्रप्राणिकपापरमेनमपराध्य " कस्यां गतौ मे गति " रिति विचारणया परलोकभीतो गुरुपादयोर्निपत्य " क्षमध्वं मेऽपराध " मिति वचसा गुरुं प्रबोध्य निजव्यतिकरं कथितवान् । सोऽपि गुरुभिर्मधुरवाचा तथोदीरितो यथा प्रव्रजित इति वृद्धवचः ॥
तथा यस्य ज्ञानवैराग्यनिधेर्गुणगणप्रतीतिः परपक्षेऽपि प्रतीता । तदुक्तं गुरुगुणरत्नाकरे (सर्ग २, श्लोक ६२ )
आकर्ण्य यदगुणगणं गृहिणः प्रहृष्टा, लेखेन दुष्कृतततीरतिदूरदेशात् ।। विज्ञप्य केऽपि कृतिनः परपक्षभाजोऽ-प्याऽऽलोचनां जगृहुरास्यकजेन येषां ॥ १ ॥ इति
तत्कृतिश्च--योगशास्त्रोपदेशमालापडावश्यकनवतत्त्वादिबालावबोधभाष्यावचूर्णि--कल्याणकस्तोत्रादिनीति ।
तच्छिष्यास्तु-१ श्रीमुनिसुन्दरमरिस, २ कृष्णसरस्वतीबिरुदधारक-श्रीजयसुन्दरसूरिः, ३ महाविद्याविडंबनटिप्पनकारक-श्रीभुवनसुन्दरसूरिः, ४ कण्ठगतैकादशांगीसूत्रधारकदीपावलिकाकल्पादिकारक-श्रीजिनसुन्दरश्चेति चत्वारः । तैः परिकरितो राणपुरे श्रीधरणचतुर्मुखविहारे ऋषभाद्यनेकशतबिंबप्रतिष्ठाकृत् ॥ अनेकभव्यप्रतिबोधादिना प्रवचनमुद्भाव्य वि० नवनवत्यधिकचतुर्दशशत १४९९ वर्षे स्वर्गभाकू ।।
५१ मुनिसुन्दरेगवण्णोत्ति, श्रीसोमसुन्दरसूरिपट्टे एकपंचाशत्तमः श्रीमुनिसुन्दरसूरिः । येनानेकप्रासादपद्मचक्रषट्कारकक्रियागुप्तकाऽर्धभ्रमसर्वतोभद्रमुरजसिंहासनाऽशोकभेरीसमवसरणसरो-- वराऽष्टमहाप्रातिहार्यादिनव्यत्रिशतीबंधतर्कप्रयोगाद्यनेकचित्राक्षरद्वयक्षरपंचवर्गपरिहाराद्यनेकस्तवमय-- "त्रिदशतरंगिणी" नामधेयाष्टोत्तरशतहस्तमितो लेखः श्रीगुरूणां प्रेषितः ॥ चातुर्वैद्यवैशारद्यनिधिरुपदेशरत्नाकरप्रमुखग्रन्थकारकः ॥ स्तभंतीर्थे दृफरखानेन “ वादिगोकुलसंड " इति भणितः, दक्षिणस्यां " कालीसरस्वती "ति प्राप्तबिरुदः, अष्टवर्षगणनायकत्वानंतरं वर्षत्रिक " युगप्रधानपदव्युदयी '' ति जनैरुक्तः, अष्टोत्तरशत १०८ वर्तुलिकानादौपलक्षकः, बाल्येऽपि सहस्राभिधानधारकः, संतिकरमिति समहिमस्तवनकरणेन योगिनीकृतमायुपद्रवनिवारकः, चतुर्विशतिवार २४ विधिना सरिमंत्राराधकः ॥ तेष्वपि चतुर्दशवारं यदुपदेशतः स्वस्वदेशेषु चंपकराजदेपाधारादिराजभिरमारिः प्रवर्तिता । सीरोहीदिशि सहस्रमल्लराजेनाऽप्यमारिप्रवर्तने कृते येन तिड्डकोपद्रवो निवारितः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org |