________________
શ્રી આણદવિમળસૂર
: २१६ :
[श्रीताछ सम्बन्धि साधारण चेति । तेषां तु तत्तद्देशेषु प्रेषणेनाऽमारिपटहोघोषणवारिणा सिक्ता सती पुराऽज्ञायमाननामाऽपि कृपावल्ली सर्वत्राऽऽर्याऽनार्यकुलमण्डपेषु विस्तारवती बभूव ।
तथा बन्दिजनमोचनस्याऽप्यङगीकारपुरस्सरं श्रीसाहिना श्रीगुरूणां पार्थादुत्थाय तदैवाऽनेकगव्यू तमिते डाबरनाम्नि महासरसि गत्वा साधुसमक्ष स्वहस्तेन नानाजातीयानां देशान्तरीयजन प्राभतीकृतानां पक्षिणां मोचनं चक्रे तथा प्रभाते कारागारस्थबहुजनानां बन्धनभञ्जनमप्यकारि । एवमनेकशः श्रीमत् साहेमिलनेन श्रीगुरूणां धरित्रीमरुमण्डलादिषु श्रीजिनप्रासादापाश्रयाणामुपद्रवनिवारणायानेकफुरमानविधापनादिना प्रवचनप्रभावनादिप्रभावो यो लाभोऽभवत् स केन वर्णयितुम् शक्यते ।
तदवसरे च संजातगुरुतरगुरुभक्तिरागेण मेडतीय सा० सदारंगेण मार्गणगणेभ्यों भूर्तिमगजदाना पशदऽश्चदानलक्षप्रासादविधानादिना, दिल्लीदेशे श्राद्धानां प्रतिगृहं सेरहयप्रमाणखण्डलम्भनिकानिर्माणादिना च श्रीजिनशासनोन्नतिश्चक्रे। तथैका प्रतिष्ठा सा० थानसिंघकारिता। अपर। च सा० दूजणमहकारिता श्रीफतेपुरनगरेऽनेकटङ्कलक्षव्ययादिना महामहोत्सवोपेता विहिता। किञ्च
प्रथमचातुर्मासकमागराख्यद्रगे, द्वितीयं फतेपुरे, तृतीयमभिरामाबादे, चतुर्थं पुनरप्यागराख्ये चेति चतुर्मासीचतुष्टयं तत्र देशे इत्वा गुर्जरदेशस्थश्रीविजयसेनप्रर्भातसंघस्याऽऽग्रहवशात् श्रीगुरुचरणा धरित्रीपवित्रीकरणप्रवणान्त:करणाः श्रीशेषजी-श्रीपाढूजो-श्रोदानीआराऽभिधपुत्रादिप्रवरपरिकराणां श्रीमत्साहिपुर राणां पा फुरमानादिकार्यकरणतत्परानुपाध्यायश्रीशान्तिचंद्रगणिवरान मुक्त्वा, मेडतादिमार्गे विहारं कुर्वाणा नागपुरे चतुर्मासी विधाय क्रमेण सीरोहीनगरे समागताः । तत्रापि नवीनचतुर्मुखप्रासादे श्रीआदिनाथादिबिम्बानाम् , श्रीअजितजिनप्रासादे श्रीअजिताजनादिबिम्बानां च क्रमेण प्रतिधान्यं विधाय अर्बुदापले यात्रार्थं प्रस्थिताः, तत्र विधिना यात्रां विधाय यावद्धरित्रीदिांश पाबधारणं विदर्धात तावत् महारायश्रीसुलतानजीकेन सोरोहीदेशे पुरा कराऽतिपीडितत्व लोकस्य अथ पीडां न विधास्यामि, मारिनिवारणं च करिष्यामीत्यादिविज्ञप्तिं स्वप्रधानपुरुषसुखेन विधाय श्रीगुरवः सोरायां चतुर्मासीकरणायाऽत्याग्रहात् समाकारिताः । पश्चात् ताजोपराधन, तशायलोकानुकम्पया च तत्र चतुर्मासी विधाय क्रमेण रोहसरोतरामार्गे विहारं कुर्वन्तः श्रीपत्तननगरं पावितवन्तः । अथ पुरा श्रीमरिरानै श्रीसाहिहृदयाऽऽलवालरोपिता कृपालतोपाध्याय श्रीशान्तिचंद्रगणिभिः स्वोपज्ञकृपारसकोशाख्य श्रावणजलेन सित्ता सतो वृद्धिमतो बभूव । तदभिज्ञानं च श्रीमत्साहजन्मसम्बन्धी मासः, श्रीपर्युषणापर्वसत्कानि द्वादशदिनानि, सर्वेऽपि रविवाराः, सर्वसंक्रान्तितिथयः, नवरोजसत्को मासः, सर्वे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org