________________
•• ૧૯૮ :
[ श्री तपार
तेवण्णी पुण लच्छी- सायर सरीसरो मुणेअव्वो ५३ । चडवण्णु सुमइ साहू ५४, पणवण्णो हेमविमलगुरू ५५ ।। १७ ।
લુકા મતાત્પત્તિ
तत्पट्टे श्रीलक्ष्मीसागरसूरिः । तत्पट्टे श्रीसुमतिसाधुसूरिः । तत्पट्टे श्रीहेमविमलसूरिः ।
ગાથા—ત્રેપનમા શ્રી લક્ષ્મીસાગરસૂરિ, ચાપનમા શ્રી સુમતિસાધુસૂરિ અને પંચાવનમા પટ્ટધર તરીકે શ્રી હેવિમળસૂરિ થયા. ૧૭ तेवण्णोत्ति - श्रीरत्नशेखरसूरिपट्टे
व्याख्या - १३
त्रिपंचाशत्तमः श्रीलक्ष्मी
सागरसूरिः ।
तस्य वि० चतुष्षष्ट्यधिके चतुर्दशशत १४६४ वर्षे भाद्र ० वदि द्वितीयादिने जन्म, सप्तत्यधिके १४७७ दीक्षा, षण्णवत्यधिके १४९६ पंन्यासपदं, एकाधिके पंचदशशत १५०१ वर्षे वाचकपदं, अष्टाधिके १५०८ सूरिपदं, सप्तदशाधिके १५१७ गच्छनायकपदं ॥
५४ चउवण्णुत्ति – श्रीलक्ष्मीसागरसूरिपट्टे चतुष्पंचाशत्तमः श्रीसुमतिसाधुसूरिः । ५५ पणवण्णोत्ति-—-श्री सुमतिसाधुसूरिपट्टे पंचपंचाशत्तमः श्रीहेमविमलसूरिः ।
यः क्रियाशिथिलसाधुसमुदाये वर्तमानोऽपि साध्वाचाराननतिक्रान्तः । यतो ब्रह्मचर्येण निष्परिग्रहतया च सर्व्वजनविख्यातो महायशस्वी संविग्नसाधुसान्निध्यकारी । यद्दीक्षिता यन्निश्रिताश्च बहवः साधवः क्रियापरायणा आसन् । एतच्चिहूनं समुदायानुरोधेन क्षमाश्रमणादिविहृतं पक्वान्नादिकं नात्मना भुक्तवान् ।
ऋ० हाना — ऋ० श्रीपति - ऋ० गणपतिप्रमुखा लुङ्कामतमपास्य श्रीहेमविमलसूरिपार्श्वे प्रव्रज्य तन्निया चारित्रभाजो बभूवांसः ।
सद्युम्नं कंचिद् व्रतिनं ज्ञात्वा गणान्निष्काशयामास ।
न च तेषां क्रियाशिथिलसाधुसमुदायावस्थाने चारित्रं न संभवतीति शंकनीयं, एवं सत्यपि गणाधिपतेश्चारित्रसंभवात् ।
यदागम: - साले नाम एगे एरण्डपरिवारेत्तिं ।
तदानीं वि० द्वाषष्ट्यधिकपंचदशशते १५६२ वर्षे “ संप्रति साधवो न दृग्पथमायाती - " त्यादिप्ररूपणापरकटुकनाम्नो गृहस्थात् त्रिस्तुतिकमतवासितोत्कटुकनाम्ना मतोत्पत्तिः । तथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org