________________
શ્રી જગચંદ્રસૂરિ
:१५६ :
[ श्री ताछ इत्येवं प्रोक्ते संघेन च तथा विहिते तया प्रगुणीभूय तत:प्रभृति यावज्जीवं षडपि विकृतयस्त्यक्ता, आहारस्तु तेषां सदा युगंधर्या एव ।
__ तत्छता ग्रंथास्त्वेवं-संघाचारभाप्यवृत्तिः, सुअधम्भेतिस्तवः, कायस्थितिभवस्थितिस्तवौ, चतुर्विंशतिजिनस्तवाः, सस्ताशमत्यादिस्तोत्रं, देवेंद्ररेनिशं ० इति श्लेषस्तोत्रं, यूयं यूवां त्वमिति श्लेषस्तुतयः, जय वृषभेत्यादिस्तुत्याद्याः ।
___ तत्र जय वृषभेत्यादिस्तुतिकरणव्यतिकरस्त्वेवं-एकेन मंत्रिणाऽष्टयमकं काव्यमुक्त्वा प्रोचे-'इद्गुकाव्यमधुना केनाऽपि कर्तुं न शक्यं । ' गुरुभिरुचेऽनास्तिर्नास्ति । तेनोक्तं तं कविं दर्शयत । तैरुक्तं ज्ञास्यते । ततो जय वृषभस्तुतयो अश्यमका एकया निशा निष्पाद्य भित्तिलिखिता दर्शिताः । स च चमत्कृतः प्रतिबोधितश्च । ते च वि० सप्तपंचाशदधिकत्रयोदशशत१३५७ वर्षे दिवं गताः।
४७ सोमप्पहत्ति-श्रीधर्मघोषमूरिपट्टे सप्तचत्वारिंशत्तमः श्रीसोमप्रभमूरिः। 'नमिऊण भणइ' एवमित्याचाराधनासूत्रकृत् । तस्य च वि० दशाधिकत्रयोदशशत १३ १० वर्षे जन्म, एकविंशत्यधिके १३२१ व्रतं, द्वात्रिंशदधिके १३३२ सूरिपदं, कण्ठगतैकादशांगसूत्रार्थो गुरुभिर्दीयमानायां मंत्रपुस्तिकायां यच्छ्रतचारित्रं मंत्रपुस्तिकां वेत्युक्त्वा न मंत्रपुस्तिका गृहीतवान् । अपरस्य योग्यस्याऽभावात् सा जलसाकृता ।
येन श्रीसोमप्रभमूरिणा जलकुंकुणदेशेऽप्कायविराधनाभयात् भरौ शुद्धजलदौर्लभ्यात् साधूनां विहारः प्रतिषिद्धः ॥
तथा भीमपल्या कार्तिके द्वये प्रथम एव कार्तिके एकादशाऽन्यपक्षीयाऽऽचार्याऽविज्ञातं भावित भंगं विज्ञाय चतुर्मासी प्रतिक्रम्य विहृतवन्तः, पश्चात्तद्भगोऽभवत् । ते चाऽऽचार्या अकृतगुरुवचना भंगमध्येऽपतन्निति ।
तत्कृता ग्रंथास्तु-सविस्तरयतिनीतकल्पसूत्रं, यत्राखिलेत्यादिस्तुतयः, जिनेन येनेतिस्तुतयः, श्रीमहर्मेत्यादयश्च ॥ ___तच्छिप्या:-१ श्रीविमलप्रभसूरि २ श्रीपरमानंदमूरि ३ श्रीपद्मतिलकसरि ४ श्रीसोमतिलकसूरय इति ।
यस्मिन् वर्षे श्रीधर्मघोषसूरयो दिवं गताः तस्मिन्नेव वर्षे १३५७ श्रीसोमप्रभसूरिभिः श्रीविमलप्रभसूरिणां पदं ददे । ते च स्तोकं जीविता । ततः स्वायुर्ज्ञात्वा त्रिसप्तत्यधिकत्रयोदशशत १३७३ वर्षे श्रीपरमानंदमूरि-श्रीसोमतिलकसूरीणां सूरिपदं दत्त्वा, मासत्रयेण वि०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org