________________
-
શ્રી જગચંદ્રસૂરિ : १५४ :
[ श्री ताग तत्र चानेकजनतान्विताः शीकरीयुक्तसुखासनगामिनश्चतुरशीतिरिभ्या धर्मश्रोतारः । प्रल्हादनविहारे प्रत्यहं मूढकप्रमाणा अक्षताः, क्रयविक्रयादौ नियतांशग्रहणात् , षोडशमणप्रमाणानि पूगीफलानि चायान्ति । प्रत्यहं पंचशतीवीशलप्रियाणां भोगः । एवं व्यतिकरे सति श्रीसंघेन विज्ञप्ता गुरवः यदत्र गणाधिपतिस्थापनेन पूर्यतामस्मन्मनोरथः । गुरुभिस्तु तथाविधमौचित्यं विचार्य प्रल्हादनविहारे वि० त्रयोविंशत्यधिके त्रयोदशशते १३२३ वर्षे, क्वचिच्चतुरधिके १३०४ श्रीविद्यानंदसूरिनाम्ना वीरधवलस्य सूरिपददानं । तदनुजस्य च भीमसिंहस्य धर्मकीर्तिनाम्नोपाध्यायपदमपि तदानीमेव संभाव्यते । सूरिपददानावसरे सौवर्णकपिशीर्षके प्रल्हादनविहारे मंडपात् कुंकुमवृष्टिः । सर्वोऽपि जनो महाविस्मयं प्राप्तः, श्रादैश्च महानुत्सवश्चके । तैश्च श्रीविद्यानंदसूरिभिर्विद्यानंदाभिधं व्याकरणं कृतं । यदुक्तम्
विद्यानंदाभिधं येन, कृतं व्याकरणं नवम् ।
भाति सर्वोत्तमं स्वल्प-सूत्रं बह्वर्थसंग्रहं ॥ पश्चात् श्रीविद्यानंदसूरीन् धरित्र्यामाऽऽज्ञाप्य, पुनरपि श्रीगुरवो मालबके विहृतवंतः । तत्कृताश्च ग्रंथास्त्वेते
२-श्राद्धदिनकृत्यसूत्र-वृत्ती, २-नव्यकर्मग्रंथपंचकसूत्र-वृत्ती, २-सिद्धपंचाशिकासूत्रवृत्ती, १-धर्मरत्नवृत्तिः, २-(१) सुदर्शनचरित्रं, ३ त्रीणि भाष्यानि, “ सिरिउसहवद्धमाण" प्रभृतिस्तवादयश्च । केचित्तु श्रावकदिनकृत्यसूत्रमित्याहुः ॥ विक्रमात सप्तविंशत्यधिकत्रयोदशशत१३२७ वर्षे मालवक एव देवेन्द्रसूरयः स्वर्ग जग्मुः ॥
दैवयोगात् विद्यापुरे श्रीविद्यानंदसूरयोऽपि त्रयोदशदिनांतरिताः स्वर्गभानः । अत: षड्भिमासैः सगोत्रसरिणा श्रीविद्यानंदसूरिबांधवानां श्रीधर्मकी पाध्यायानां श्रीधर्मघोषसरिरितिनाम्ना सूरिपदं दत्तं ॥
श्रीगुरुभ्यो विजयचंद्रसरिपृथगभवने कं गुरुं सेवेऽहमिति संशयानस्य सौवर्णिकसंग्रामपूर्वजस्य निशि स्वप्ने देवतया श्रीदेवेन्द्रसूरीणामन्वयो भव्यो भविष्यतीति तमेव सेवस्वेति ज्ञापितं ॥
श्रीगुरूणां स्वर्गगमनं श्रुत्वा संघाधिपतिना भीमेन हादशवर्षाणि धान्यं त्यक्तं ॥छ।।
४६ छायालीसोत्ति-श्रीदेवेन्द्रमूरिपट्टे षट्चत्वारिंशत्तमः श्रीधर्मघोषमूरिः । येन मंडपाचले सा० पृथ्वीधरः पंचमव्रते लक्षप्रमाणं परिग्रहं नियमयन् ज्ञानातिशयात्तभंगमवगम्य प्रतिषेधितः । स च मंडपाचलाधिपस्य सर्वलोकाभिमतं प्राधान्यं प्राप्तः, ततो धनेन धनदोपमः जातः । पश्चात्तेन चतुरशीति(८४)र्जिनप्रासादाः सप्त च ज्ञानकोशाः कारिताः। श्रीश@जये च एक
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org