________________
५४ावदी]
: ૯૧ - બ્રહ્મદ્વિપિકાની ઉત્પત્તિ नरसिंहमूरिरासीदतोऽखिलग्रंथपारगो येन ।
यक्षो नरसिंहपुरे, मांसरतिं त्याजितः स्वगिरा ॥ १ ॥ २६ छव्वीसोत्ति-श्रीनरसिंहमूरिपट्टे षड्विंशतितमः श्रीसमुद्रसूरिः । खोमाणराजकुलनोऽपि समुद्रसूरि-गच्छं शशास किल यः प्रवणप्रमाणी। नित्वा तथा क्षपणकान् यशं वितेने, नागहृदे भुजगनाथनमस्य तीर्थे ॥१॥ २७ सत्तावीसोत्ति-श्रीसमुद्रसूरिपट्टे सप्तविंशतितमः श्रीमानदेवमूरिः । विद्यासमुद्रहरिभद्रमुनींद्रमित्रं, सूरिर्बभूव पुनरेव हि मानदेवः ।
मांद्यात्प्रपातमपि योऽनघसूरिमंत्रं, लेभेऽबिकामुखगिरा तपसोज्जयते ॥१॥ श्रीवीरात्-वर्षसहस्र १००० गते सत्यमित्रे पूर्वव्यवच्छेदः ।
अत्र च श्रीनागहस्ती १, रेवतीमित्र २, ब्रह्मद्वीपो ३, नागार्जुनो ४, भूतदिन्नः ५, श्रीकाल कसूरिश्चेति ६ षड्युगप्रधाना यथाक्रमं श्रीवत्रसेनसत्यमित्रयोरंतरालकालवर्तिनो बोध्याः। एषु च युगप्रधानशकाभिवंदितप्रथमानुयोगसूत्रणासूत्रधारकल्पश्रीकालकाचार्यैः श्रीवीरात् त्रिनवत्यधिकनवशत ९९३ वर्षातिक्रमे पंचमीतश्चतुर्थ्यां पर्युषणापर्वाऽऽनीतमिति । श्रीवीरात पंचपंचाशदधिकसहस्र १०५५वर्षे, वि० पंचशीत्यधिकपंचशतवर्षे ५८५ याकिनीसूनुः श्रीहरिभद्रमूरिः स्वर्गभाक् । पंचदशाधिकैकादशशत १११५ वर्षे श्रीजिनभद्रगणियुगप्रधानः । अयं च जिनभद्रियध्यानशतकादेहरिभद्रसूरिभिवृत्तिकरणाद्भिन्न इति पट्टावल्यां, परं तस्य चतुरुत्तरशतवर्षायुष्कत्वेन श्रीहरिभद्रसूरिकालेऽपि संभवान्नाऽऽशंकावकाश इति ॥
વ્યાખ્યાર્થ: –દેવાનંદસૂરિની પાટે વીશમા પટ્ટધર શ્રીવિક્રમસૂરિ થયા.
વિક્રમસૂરિની પાટે પચીશમા પટ્ટધર નરસિંહસૂરિ થયા. આ નરસિંહસૂરિ સમસ્ત સિદ્ધાંતના પારગામી હતા કે જેઓએ નરસિંહપુર નગરમાં પિતાની વાણીશકિતદ્વારા-ઉપદેશશેલીથી ચક્ષને માંસભેજનને ત્યાગ કરાવ્યો હતો.
નરસિંહસૂરિની પાટે શ્રી સમુદ્રસૂરિ છવીશમા પટ્ટધર થયા. આ સમુદ્રસૂરિના સંબંધમાં કહેવાય છે કે –
માણુ રાજકુળમાં ઉત્પન્ન થયેલા ને ચતુરશિમણિ શ્રી સમુદ્રસૂરિએ ગ૭ પર ખરેખર અભુત શાસન કર્યું. વળી ધરણંદ્રને પણ નમન કરવા ગ્ય શ્રી નાગહૃદ તીર્થમાં દિગંબરને જીતીને પિતાને યશ વિસ્તાર્યો.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org