________________
पट्टावली ]
८५ :
सिरिमाणतुंगसूरी २०, वीसइमो एगवस सिरिवीरो २१ । बावीसो जयदेवो २२, देवानंदी य तेवीसो २३ ॥ ८ ॥ तत्पट्टे श्रीमानतुंग सूरिः । तत्पट्टे श्रीवीरसूरिः । तत्पट्टे श्रीजयदेवसूरिः । तत्पट्टे श्रीदेवानंद सूरिः ।
·
શ્રી માનતુંગર
ગાથા તેમની પાટે વીશમા પટ્ટર માનતુંગસૂરિ થયા બાદ શ્રી વીરસૂરિ, તેમની પાટે જયદેવસૂરિ અને ત્રેવીશમા પટ્ટધર શ્રી દેવાનંદसूरि थया. ८.
व्याख्या - २० सिरिमाणतुंगत्ति - श्रीमानदेवसूरिपट्टे विंशतितमः श्रीमानतुंगसूरिः । येन भक्तामरस्तवनं कृत्वा बाण - मयूरपंडितविद्या चमत्कृतोऽपि क्षितिपतिः प्रतिबोधितः । भयहरस्तवन करणेन च नागराजो वशीकृतः । भक्तिभरेत्यादि स्तवनानि च कृतानि । श्रीप्रभावकचरित्रे प्रथमं मानतुंगचरित्रमुक्तं, पश्चाच्च श्रीदेवसूरिशिष्य श्रीप्रद्योतनसूरिशिष्य श्रीमानदेव सूरिप्रबंधाः उक्ता:, परं तत्र नाऽऽशंका यतस्तत्राऽन्येऽपि प्रबंधा व्यस्ततयोक्ता दृश्यन्ते ।
२१ एगवीसत्ति - श्रीमानतुंग सूरिपट्टे एकविंशतितमः श्रीवीरसूरिः । स च श्रीवीरात् सप्ततिसप्तशत ७७० वर्षे, विक्रमतः त्रिशती ३०० वर्षे नागपुरे श्रीनमिप्रतिष्ठाकृत् । यदुक्तम्नागपुरे नमिभवन - प्रतिष्ठया महितपाणिसौभाग्य: ।
अभवद वीराचार्य - स्त्रिभिः शतैः साधिकै राज्ञः ॥ १ ॥
:
२२ बावीसत्ति - श्रीवीरसूरिपट्टे द्वाविंशतितमः श्रीजयदेवसूरिः ॥ छ ॥
२३ देवाणंदोत्ति - श्रीजयदेवसूरिपट्टे त्रयोविंशतितमः श्रीदेवानंद सूरिः । अत्रांतरे श्रीवीरात् पंचचत्वारिंशदधिकशत ८४५ वर्षातिक्रमे वल्लभीभङ्गः । इयशीत्यधिकाष्टशत ८८२ वर्षातिक्रमे चैत्यस्थितिः । षडशीत्यधिकाष्टशत ८८६ वर्षातिक्रमे ब्रह्मद्वीपिकाः ॥ ८ ॥
Jain Education International
વ્યાખ્યા
માનદેવસૂરિની પાર્ટ વીશમા પટ્ટધર માનતુ ંગસૂરિ થયા. તેમણે ભક્તામર સ્તેાત્રની રચના કરીને બાણ તથા મયૂર નામના પંડિતથી આશ્ચય પામેલા રાજાને પ્રતિબાધ કર્યાં. ‘‘ભયહરસ્તવ' (નમિઊણુ) રચીને નાગરાજને પણ વશ કર્યાં. આ ઉપરાંત બીજા ‘ભક્તિભર” વિગેરે સ્તવના પણ રચ્યા. પ્રભાવકચરિત્રમાં પહેલા માનતુગસૂરિનુ
For Private & Personal Use Only
www.jainelibrary.org