SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ મિશ્ર ભંગ ૩૪૩ क्षायिकौदयिकाख्यौप-शमिकाख्यैद्वितीयकः । तृतीयश्चौपशमिक-क्षायिकपारिणामिकैः ॥ ८२ ॥ औदयिकौपशमिकक्षायोपशमिकैः परः । पारिणामौपशमिक-क्षायोपशमिकैः परः ॥ ८३ ॥ स्यात्षष्ठश्चौपशमिकौ-दयिकपारिणामिकैः । क्षायिकौदयिकक्षायो-पशमिकैस्तु सप्तमः ॥ ८४ ॥ पारिणामिकमिश्राख्य-क्षायिकैरष्टमः स्मृतः । नवमः स्यादौदयिक-क्षायिकपारिणामिकैः ॥ ८५ ॥ पारिणामिकमिश्राख्यौ-दयिकैर्दशमोऽपि च । चतुःसंयोगजाः पंच भंगकास्ते त्वमी श्रुताः ॥ ८६ ।। क्षायिकश्चौपशमिकः क्षायोपशमिकोऽपि च । औदयिकश्चेत्यमीभिर्योगे प्रथमभंगकः ॥ ८७ ॥ क्षायिकोऽथौपशमिक : क्षायोपशमिकाह्वयः । पारिणामिक इत्येषां योगे भंगो द्वितीयकः ॥ ८८ ।। क्षायिकौपशमिकाख्यौ पारिणामिक इत्यपि । औदयिकश्चेत्यमीषां योगे भंगस्तृतीयकः ॥ ८९ ॥ क्षायोपशमिकश्चौप-शमिकौदयिकाह्वयौ । पारिणामिक इत्येषां योगे भंगस्तुरीयकः ॥ ९० ॥ क्षायिकौदयिकाभिख्यौ क्षायोपशमिकाह्वयः । पारिणामिक एतेषां योगे भंगस्तु पंचमः ॥ ९१ ॥ मोपशामि, यि, भने पारिमि, ४. मौयि, मोपशम भने क्षयोपशम પ.પારિણામિક, ઔપથમિક અને ક્ષાયોપથમિક, ૬. ઔપથમિક, ઔદયિક અને પારિણામિક, ૭. क्षयि, मौयि भने पायो५मि., ८. पारिमिs, क्षयोपशम भने यिs, ८. मौहाय, क्षय, मने पारिमि., १०. पारिमि, क्षयोपशमि. मने मौयि5. ८१-८६. હવે ચતુઃ સંયોગી પાંચ ભાંગા કહે છે-- १. क्षायिs, मौ५शमि, क्षायोपशम मने मौहाय, २. क्षायि, भोपशमि, क्षायोशमि भने पारिuमि., 3. क्षय, भोपशमि, Ruमि भने मौयि, ४. क्षायोपशमि., ઔપથમિક, ઔદયિક અને પારિણામિક, ૫. ક્ષાયિક, ઔદયિક, લાયોપથમિક અને પારિણામિક. ८७-८१. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005158
Book TitleLokprakash Part 05
Original Sutra AuthorN/A
AuthorKunvarji Anandji Shah
PublisherNamaskar Aradhak Trust, Mumbai
Publication Year
Total Pages418
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy